श्रीरामपञ्चकम्
*************
(१)
राजं सन्मार्गभाजं मृदुकठिनभुजं जानकीजीवराजं
ध्यायन्तं सत्समाजं विजयिविजयिनं न्यायवृक्षस्य वीजम्।
आजिभ्राजं सरोजेश्वरशुभकुलजं रक्षसां धर्मराजं
रामं श्यामं प्रपूज्यं विनतपवनजं चेतसा पूजयामि।।
(२)
रम्यं देवमयं कलातिललितं नव्यं महामन्दिरं
रामं रामकथां सुधानिधिसमां दिव्यस्वरूपं मुहुः।
पानान्मोक्षपथं प्रयान्ति मनुजा ग्रन्था हि तत्साक्षिणः
शान्त्या याहि ततो विहाय सकलं किं संपदा रे मनः !।।
(३)
श्रीरामे नवमन्दिरे यदि तव ह्याशा मनो ! वर्तसे
शीघ्रं याहि करालकालकवलात् पूतामयोध्यां भुवम्।
साष्टाङ्गप्रणतिं विधाय चरणे तस्य प्रभोः साग्रहं
छिन्धि त्वद्विहितं समस्तवृजिनं मोक्षपथं प्राप्स्यसि।।
(४)
गन्तुं देहबलं न चेद् धनबलं तत्र स्थलं मानस !
दुःखं मा कुरु पश्य तस्य रुचिरं दृश्यं स्ववासे मुदा।
नानाचित्रमहो विचित्रविषया राजन्ति फोनेऽनिशं
धृत्वा तत्करपुटके स्थिरहृदा रामं स्मर क्षेमदम्।।
(५)
हे हे राम कृपावतार परम ध्यानैकगम्य प्रभो !
मर्यादापुरुष क्षमाजलनिधे दूर्वादलश्यामल !।
आशीर्वादबलात् तवाटतु भुवः पापं भयं प्राणिनां
नित्यं मां परिपाहि नौमि चरणौ हीनो व्रजोहं भृशम्।।
(व्रजकिशोरत्रिपाठी)
No comments:
Post a Comment