Wednesday, August 19, 2020

Sri Krishna pancakam- sanskrit poem

श्रीकृष्णपञ्चकम्
**************
(१)
जलदाभसमं जलरञ्जयमं
पुतनारिहरं शकटारिहरम्।
अहिदर्पपरं तृणनाशकरं
जनमुक्तिकरं जप कृष्णवरम्।।
(२)
नवनीतचरं गिरिदावचरं 
नववेणुकरं शिखिपिच्छशिरम्।
घनवाहनवर्षणदण्डहरं
जनमुक्तिकरं जप कृष्णवरम्।।
(३)
वसुदेवसुतं हरभक्तिरतं 
बलरामसखं व्रजराजसुखम्।
जगदाजिदलं नगमूलधरं
जनमुक्तिकरं जप कृष्णवरम्।।
(४)
स्मितमञ्जुहसं वनकुञ्जरसं
जयकञ्जमुखं सुखगञ्जकरम्।
नवरङ्गनटं भयभङ्गपटुं
जनमुक्तिकरं जप कृष्णवरम्।।
(५)
कुरुकंसपरं यदुवंशधरं
सुरशान्तिकरं बहुरूपधरम्।
व्रजमोदकरं व्रजदुःखहरं 
जनमुक्तिकरं जप कृष्णवरम्।।

(श्रीव्रजकिशोरत्रिपाठी)


No comments:

Post a Comment