Tuesday, August 18, 2020

sanskrit Grammarian - Sanskrit joke

Courtesy: Sri.BVK.Sastry

अकुहेतिविधिं  श्रुत्वा, कण्ठे रुद्ध- पदः ह- हा ।

अहःशब्द-प्रयोगेऽसौ विमूढःमूकतां गतः।

 

(अकु-ह- विसर्जनीयानां कण्ठः इति  पाणिनीयाः वदन्ति । हकरानन्तरं विसर्गः इति । 

अहस्  इति शब्द-रूप-निर्वचने वैयाकरणः कण्ठे एव वर्णाक्षराणां  रुद्धत्वात्, किमपि वक्तुं अशक्तः विवृत-वदनः  मूकतां गतः)

 

Alas ! Getting confused on how to  go beyond  and articulate the forms of 'अहस्',  where the letter units -  are all guttaral, and visarga causes mouth to open up,  grammmmarian went mute !  unable to say any further than the prathama- vibhakti ekavachana.

No comments:

Post a Comment