Monday, May 6, 2019

Rama naama mahima - Sanskrit poem

।। अथ श्रीरामनाममहिमा ।।
राघवो रामचन्द्रश्च एको हि विद्यते सदा ।
रामनामजपेनैव मुक्तिं विन्दन्ति वै नराः  ।।१।।
कीर्तयन्ति कलौ भक्ताः सौभाग्यशालिनस्तथा ।
रामनामामृतं भव्यं पिबन्तु च मुहुर्मुहुः ।।२।।
रामनामामृतं पीतं वाल्मीकिना च  सर्वथा ।
सिद्धिं प्राप्य कृतं येन रामायणं च सुन्दरम् ।।३।।
रामनामरसं पीत्वा स ख्यातश्च  अजामिलः ।
पुत्रव्याजेन चाहूतो नारायणञ्च प्राप्तवान् ।।४।।
रामनाममणिर्यस्य हृदये च विराजते ।
कासते वै मनस्तस्य निर्मलं सततं तथा ।।५।।
रामनामामृतं पीतमहल्यया हि सर्वथा ।
नारीरूपं पुनः प्राप्तं  शिलारूपमपागतम् ।।६।।
रामरामेति नामेति  बभाज शबरी सदा ।
भगवद्दर्शनं कृत्वा वैकुण्ठमधिगता सा ।।७।।
रामनाम कबीरेण जपितं सर्वदा सदा ।
सुशिष्या यस्य मीरा वै प्राप्तो गिरिधरो यया ।।८।।
रविदासो हि भक्तश्च रामं नित्यं च सेवते ।
सद्भूत्वा हि स रामः तस्य गेहं समागतः ।।९।।
यस्य स्मरणमात्रेण सर्वं दुःखं व्यपोहति ।
ब्रवीति च शिवानीयं कथं न स्मर्यते जनैः ।।१०।।
ॐ तत्सदिति श्रीशिवानीविरचितश्श्रीराममहिमा सम्पूर्णः ।।
डा. शिवानी शर्मा, कुरुक्षेत्रम् ।

No comments:

Post a Comment