Thursday, November 1, 2018

Gandhi -Sanskrit essay

भारतदेशस्य  स्वातन्त्र्य समुपार्जनेन भारतीयजनताहृदयम धिरूढः नेता महात्मा गान्धिरेवः।  
तस्य व्यवहारनाम मोहनदास् करम् चन्द् गान्धिः।
सः गुजरातदेशीयः।
पोरुबन्दरनाम ग्रामे जनिं लब्धवान्। 
बाल्यतः प्रभृत्येव तस्य सत्यधर्मनिष्ठा विलसति।पाठशालापर्यवेक्षकस्य प्रश्नोत्तरं दत्तुम् अशक्तवान्।अग्रेस्थित जविद्यार्धिउत्तरपत्रम् पश्य लिखितुम् प्रयत्नम् न अकरोत्।
 श्रवणवृत्तान्तो हि शृतमात्रः तस्मिन् पितृभक्तिमवर्धयत। तथैव हरिश्चन्द्रनाटकवलोकश्च सत्यनिष्ठा च। एकोनविंशतिवर्षे वयसि न्यायशास्त्र विद्याभ्यासार्थं लंडन्नगरम् गतः। 
तत्र च मातृशासनानुपालनपरः मद्यमांसादि परित्यजय शाकाहारादिनैव जीविकां यापितवान्।

No comments:

Post a Comment