Tuesday, October 30, 2018

Deepo bhakshyate dwantam -Sanskrit sloka

🌷🍃🌷🍃🌷🍃🌷
⛳🌞 विदग्धा वाक् ⛳

*दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।*
*यदन्नं भक्षयेन्नित्यं जायते कर्म तादृशम्॥*
--वृद्धचाणक्यः ८.३

दीपः भक्षयते ध्वान्तं कज्जलं च प्रसूयते । यद् अन्नं भक्षयेत् नित्यं जायते कर्म तादृशम्॥

दीपः ध्वान्तं भक्षयते, कज्जलं च प्रसूयते । नित्यं यद् अन्नं भक्षयेत्, कर्म तादृशं जायते॥

दीपक अन्धेरे को खाता है, और कालेपन को (जन्म)देता है। नित्य जिसप्रकार का खाना खायेगा, उसी प्रकार का कर्म होजाता है।

The lamp eats darkness and emits stain. As is the quality of the food consumed, so is the action.

🌿🌺🌿🌺🌿🌺

No comments:

Post a Comment