Saturday, January 22, 2022

Vijaya Saptami vrata varnanam in bhavishya puranam

https://essenceofastro.blogspot.com/2017/11/blog-post.html

विजयसप्तमीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
सप्तमी च यदा देव केन कालेन पूज्यते ।।
किंफला नियमः कश्चिद्वद देवकिनन्दन ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
शुक्लपक्षे तु सप्तम्यां यदादित्यदिनं भवेत् ।।
सप्तमी विजया नाम तत्र दत्तं महा फलम् ।। २ ।।
स्नानं दानं जपो होम उपवासस्तथैव च ।।
सर्वं विजयसप्तम्यां महापातकनाशनम् ।। ३ ।।
प्रदक्षिणां यः कुरुते फलैः पुष्पै र्दिवाकरम् ।।
स सर्वगुणसंपन्नं पुत्रं प्रानोत्यनुत्तमम् ।। ४ ।।
प्रथमा नालिकेरैस्तु द्वितीया रक्तनागरैः ।।
तृतीया मातुलुंगैश्च चतुर्थी कदलीफलैः ।। ।। ५ ।।
पञ्चमी वरकूष्माण्डैः षष्ठी पक्वैस्तु तेंदुकैः ।।
वृन्ताकैः सप्तमी देया अष्टोत्तरशतेन च ।। ६ ।।
मौक्तिकैः पद्मरागैश्च नीलैः कर्केतनैस्तथा ।।
गोमेदैर्वज्रवैडूर्यैः शतेनाष्टाधिकेन तु ।। ७ ।।
अक्षोटैर्बदरैर्बिल्वैः करमर्दैः सबर्बरैः ।।
आम्राम्रातकजंबीरैर्जंबुकर्कोटिकाफलैः ।।८।।
पुष्पैर्धूपैः फलैः पत्रैर्मोदकैर्गुणकैः शुभैः ।।
एभिर्विजयसप्तम्यां भानोः कुर्यात्प्रदक्षिणाम् ।। ९ ।।
अन्यैः फलैश्च काम्यैश्च ऐक्षवैर्ग्रंथिवर्जितैः ।।
रवेः प्रदक्षिणा देया फलेन फलमादिशेत् ।। 4.43.१० ।।
न विशेन्न च संजल्पेन्न च कश्चिद्वदेदपि ।।
एकचित्ततया भानुश्चिन्तनाय प्रयच्छति ।। ११।।
वसोर्धाराप्रदातव्या भानोर्गव्येन सर्पिषा ।।
चन्द्रातपत्रं बध्नीयाज्जयं किंकिणिकायुतम् ।।१२।।
कुंकुमेन समालभ्य पुष्पधूपैश्च पूजयेत् ।।
शुभं निवेद्य नैवेद्यं ततः पश्चात्क्षमापयेत् ।।१३।।
भानो भ्रास्करमार्तण्ड चण्डरश्मे दिवाकर ।।
आरोग्यमायुर्विजयं पुत्रं देहि नमोऽस्तु ते ।। १४ ।।
उपवासेन नक्तेन तथैवायाचितेन च ।।
कृता नियमयुक्तेन या त्वियं जयसप्तमी ।। १५ ।।
रोगी विमुच्यते रोगाद्दरिद्रः श्रियमाप्नुयात् ।।
अपुत्रो लभते पुत्रं विद्या विद्यार्थिनो भवेत् ।। १६ ।।
शुक्लपक्षे यदा पार्थ सादित्यसप्तमी भवेत् ।।
तदा नक्तेन मुद्गाशी क्षपयेत्सप्त सप्तमी ।। १७ ।।
भूमौ पलाशपत्रेषु स्नात्वा हुत्वा यथाविधि ।।
समाप्ते तु व्रते दद्यात्सौवर्णं मुद्गमिश्रितम् ।। १८ ।।
मुद्गं श्रेष्ठाय विप्राय वाचकाय विशेषतः।।
सप्तम्यां सप्तिसंयुक्त आदित्येन नरोत्तम ।। १९ ।।
उपोष्य विधिनानेन मन्त्रप्राशनपूजनेः ।।
षडक्षरेण मन्त्रेण सर्वं कार्यं विजानता ।। 4.43.२० ।।
अर्चनं वह्निकार्यं च शतमष्टोत्तरं नरः ।।
समाप्ते तु व्रते पश्चात्सुवर्णेन घटापितम् ।। २१ ।।
सौवर्णं भास्करं पार्थ रुक्मपात्रगतं शुभम् ।।
रक्तांबरं च काषायं गन्धं दद्यात्सदक्षिणम् ।। २२ ।।
मन्त्रेणानेन विप्राय कर्मसिद्ध्यै द्विजातये ।।
ॐ भास्कराय सुदेवाय नमस्तुभ्य यशस्कर ।। २३ ।।
ममाद्य समीहितार्थप्रदो भव नमोनमः ।।
दानानि च प्रदेयानि गृहाणि शयनानि च ।। २४ ।।
श्राद्धानि पितृदेवानां शाश्वतीं तृप्तिमिच्छता ।।
यात्रा प्रशस्ता यातॄणां राज्ञां च जयमिच्छताम् ।।२५।।
विजयो जायतेऽवश्यं यतीनां च नृणां तदा ।।
अतोर्थं विश्रुता लोके सदा विजयसप्तमी ।। २६ ।।
एवमेषा तिथिः पार्थ इह कामप्रदा नृणाम् ।।
परत्र सुखदा सौम्या सूर्यलोकप्रदायिनी ।। २७ ।।
दाता भोगी च चतुरो दीर्घायुर्नीरुजः सुखी ।।
इहागत्य भवेद्राजा हस्त्यश्वधनरत्नवान् ।। २८ ।।
नारी वा कुरुते या तु सापि तत्पुण्यभागिनी ।।
भवत्यत्र न संदेहः कार्यः पार्थ त्वया क्वचित्।। ।। २९ ।।
स्वर्ग्या समीहितसुखार्थफलप्रदा च या मृग्यते मुनिवरैः प्रवरा तिथीनाम् ।।
सा भानुपादकमलार्चनचिंतकानां पुंसां सदैव विजया विजयं ददाति ।।4.43.३०।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयसप्तमीव्रतकथनं नाम त्रिचत्वारिंशोऽध्यायः ।।४३।। ।।


No comments:

Post a Comment