पुत्रः - भवतो मनसि तत्स्मरणम् इदानीम् अस्ति वा, यच्च भवान् पूर्वं माम् उक्तवान् आसीत् - ' यदि भवान् परीक्षायां सम्यक् उत्तीर्णो भविष्यति तर्हि तुभ्यम् अहं पञ्चशतं रुप्यकाणि दास्यामि ' इति, किं तत् भवतः स्मरणे अस्ति वा ?
पिता - आम्, सुस्पष्टम् अस्ति ; पुनः किमर्थं तत् ?
पुत्रः - तर्हि भवान् भाग्यवान् एव, कारणं तत् भवतः रक्षितम् ।
-- नारदः ।
No comments:
Post a Comment