Satsangijivanam of Swami Narayan sampradaya contains another reading of this verse.
हांहां हुंहुं रवे देयं देयं च करधूनने ।
शिरःकम्पेऽपि दातव्यं न देयं सिंहगर्जने ।। Satsangijivanam 3.21
https://www.swaminarayan.faith/scriptures/sa/satsangi-jeevan/prakran-3/20
Yet another version of this verse, popular in Kerala, is give below. I read somewhere that it is from a prabandha named 'Purushartha Kuthu'.
हे हे शब्दे प्रदातव्यं दातव्यं हस्तवारणे ।
पत्रप्रावरणे देयं न देयं सिंहगर्जने ॥
regards
shankara
हांहां हुंहुं रवे देयं देयं च करधूनने ।
शिरःकम्पेऽपि दातव्यं न देयं सिंहगर्जने ।। Satsangijivanam 3.21
https://www.swaminarayan.faith/scriptures/sa/satsangi-jeevan/prakran-3/20
Yet another version of this verse, popular in Kerala, is give below. I read somewhere that it is from a prabandha named 'Purushartha Kuthu'.
हे हे शब्दे प्रदातव्यं दातव्यं हस्तवारणे ।
पत्रप्रावरणे देयं न देयं सिंहगर्जने ॥
regards
shankara
क्वचिद् धारा क्वचिद् बिन्दुः
क्वचिद् दर्वी-प्रदर्शनम् ।
क्वचित् कटकटा-शब्दः
*क्वचित् तदपि दुर्लभम् !*॥
क्वचिद् दर्वी-प्रदर्शनम् ।
क्वचित् कटकटा-शब्दः
*क्वचित् तदपि दुर्लभम् !*॥
नपुंसकमिति ज्ञात्वा प्रियायै`प्रेषितं मनः |
तत्तु तत्रैव रमते हताः पाणिनिना वयम् ||
R.N.Iyengar
No comments:
Post a Comment