Friday, May 10, 2019

About ahimsa in Mahabharata

अहिंसा

अहिंसा परमो धर्मः
तथाहिंसा परं तपः।
अहिंसा परमं सत्यं
यतो धर्म प्रवर्तते ॥

महाभारत/अनुशासन पर्व (११५-२३)

अहिंसा परमो धर्मः
तथाहिंसा परो दमः।
अहिंसा परमं दानं,
अहिंसा परमं तपः॥ 

अहिंसा परमो यज्ञः
तथाहिंसा परं फलम्‌।
अहिंसा परमं मित्रम्
अहिंसा परमं सुखम्‌॥

 महाभारत/अनुशासन पर्व (११६-२८-२९)

🌷🙏🌷

No comments:

Post a Comment