दया हि श्रेष्ठा
**********
गुणेन किं यो कुरुते न कार्यं
कार्येण किं यः लभते न वित्तम्।
वित्तेन किं यो कुरुते न पुण्यं
पुण्येन किं यो दयते न लोकम्।।
(व्रजकिशोरः)
**********
गुणेन किं यो कुरुते न कार्यं
कार्येण किं यः लभते न वित्तम्।
वित्तेन किं यो कुरुते न पुण्यं
पुण्येन किं यो दयते न लोकम्।।
(व्रजकिशोरः)
No comments:
Post a Comment