Tuesday, April 2, 2019

Compassion - Sanskrit poem

दया हि श्रेष्ठा
**********
गुणेन किं यो कुरुते न कार्यं
कार्येण किं यः लभते न वित्तम्।
वित्तेन किं यो कुरुते न पुण्यं
पुण्येन किं यो दयते न लोकम्।।
(व्रजकिशोरः)
  

No comments:

Post a Comment