_सार्वभौममहाकविविरचिता_
*॥ श्रीरामसौन्दर्यलहरी ॥*
*चन्द्रं तवाननसमं द्रुहिणो विधातुमेकैकया प्रतिदिनं कलया युनक्ति।*
*पर्वण्यवेक्ष्य स तयोर्विषमत्वमुच्चै रादर्शमाक्षिपति ता हि तथाधुनापि ॥३॥*
*पदविभाग:*
चन्द्रं तव आननसमं द्रुहिण: विधातुम् एकैकया प्रतिदिनं कलया युनक्ति पर्वणि अवेक्ष्य स: तयो: विषमत्वम् उच्चै: आदर्शम् आक्षिपति ता: हि तथा अधुना अपि
*अन्वय:*
(हे राम!) द्रुहिण: चन्द्रं तव आननसमं विधातुं प्रतिदिनं एकैकया कलया युनक्ति । स: पर्वणि तयो: उच्चै: विषमत्वम् अवेक्ष्य ता: तथा आदर्शम् अधुना अपि आक्षिपति हि ।
~ ✍ *शरवण:*
No comments:
Post a Comment