🌷🍃🌷🍃🌷🍃🌷
⛳🌞 विदग्धा वाक् ⛳
*दिवा पश्यति नोलूकः काको नक्तं न पश्यति ।*
*अपूर्वः कोऽपि कामान्धो दिवा नक्तं न पश्यति ॥*
--सुभाषितरत्नभाण्डागारः पु. १५९ -२६१
दिवा पश्यति न उलूकः काकः नक्तं न पश्यति । अपूर्वः कः अपि कामान्धः दिवा नक्तं न पश्यति ॥
उलूकः दिवा न पश्यति। काकः नक्तं न पश्यति । कः अपि कामान्धः अपूर्वः (सन्) दिवा नक्तं न पश्यति ॥
उल्लू दिन (में) नहीं देखता। कौआ रात (में) नहीं देखता। पर कामुक व्यक्ति विचित्र है। (वह) न दिन देखता है न रात।
The owl can't see during the day. The crow can't see during the night. But the passion infatuated-one can see neither in the night nor in the day.
--Subhashitha Samputa, Bharatiya Vidya Bhavan
🌺🌿🌺🌿🌺🌿🌺
No comments:
Post a Comment