ह्रस्वो दीर्घो युवा बाल इति देहो हि दृश्यते ।
अस्ति जातः परिणतो वृद्धः क्षीणो जरन्मृतः ॥ ३॥
इत्येवमुक्ताः षड्भावविकारा देहसंश्रयाः !
षड् भावविकारा भवन्ति इति वार्षायणिः।
जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति निरुक्तम्(१,२).
अस्ति जातः परिणतो वृद्धः क्षीणो जरन्मृतः ॥ ३॥
इत्येवमुक्ताः षड्भावविकारा देहसंश्रयाः !
षड् भावविकारा भवन्ति इति वार्षायणिः।
जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति निरुक्तम्(१,२).
No comments:
Post a Comment