॥ श्रीकालान्तकाष्टकम् ॥
कमलापतिमुखसुरवर-
पूजित काकोलभासितग्रीव ।
काकोदरपतिभूषण
कालान्तक पाहि पार्वतीनाथ ॥ १ ॥
कमलाभिमानवारण-
दक्षाङ्घ्रे विमलशेमुषीदायिन् ।
नतकामितफलदायक
कालान्तक पाहि पार्वतीनाथ ॥ २ ॥
करुणासागर शम्भो
शरणागतलोकरक्षणधुरीण ।
कारण समस्तजगतां
कालान्तक पाहि पार्वतीनाथ ॥ ३ ॥
प्रणतार्तिहरणदक्ष
प्रणवप्रतिपाद्य पर्वतावास ।
प्रणमामि तव पदाब्जे
कालान्तक पाहि पार्वतीनाथ ॥ ४ ॥
मन्दार नतजनानां
बृन्दारकबृन्दगेयसुचरित्र ।
मुनिपुत्रमृत्युहारिन्
कालान्तक पाहि पार्वतीनाथ ॥ ५ ॥
मारारण्यदवानल
मायावाराशिकुम्भसञ्जात ।
मातङ्गचर्मवासः
कालान्तक पाहि पार्वतीनाथ ॥ ६ ॥
मोहान्धकारभानो
मोदितगिरिजामनःसरोजात ।
मोक्षप्रद प्रणमतां
कालान्तक पाहि पार्वतीनाथ ॥ ७ ॥
विद्यानायक मह्यं
विद्यां दत्वा निवार्य चाविद्याम् ।
विद्याधरादिसेवित
कालान्तक पाहि पार्वतीनाथ ॥ ८ ॥
कालान्तकाष्टकमिदं
पठति जनो यः कृतादरो लोके ।
कालान्तकप्रसादात्
कालकृता भीर्न सम्भवेत्तस्य ॥ ९ ॥
No comments:
Post a Comment