रमणः - तत्वम् इत्युक्ते किं ?
जयवन्तः - द्वित्वम् अपि न जानासि कुतः वस्तु दर्शनम् ?😃
रमणः - नावगततं भोः 🤔
जयवन्त: - तत् + त्वम् *तत्त्वम्* भवति
न *तत्वम्* इति
रमणः - तर्हि कर्तिकः वा कार्त्तिक: वा ?
जयवन्तः - उभयमपि साधु
रमणः - कथम्
जयवन्त: - *झरो झरि सवर्णे*
रमण: - 😳 हरि हरि
No comments:
Post a Comment