Tuesday, January 2, 2018

Sanskrit joke

रमणः - तत्वम् इत्युक्ते किं ?
जयवन्तः - द्वित्वम् अपि न जानासि  कुतः वस्तु दर्शनम् ?😃
रमणः - नावगततं भोः 🤔
जयवन्त: - तत् + त्वम्  *तत्त्वम्*  भवति 
 न *तत्वम्*  इति 
रमणः - तर्हि कर्तिकः वा कार्त्तिक: वा ?
जयवन्तः - उभयमपि साधु 
रमणः - कथम् 
जयवन्त: - *झरो झरि सवर्णे*
रमण: - 😳 हरि हरि

No comments:

Post a Comment