Wednesday, July 2, 2025

Knowing GOD - Sanskrit story

'' *ॐ* ''
|| *बोधकथा* || { *गुरूणां* *कथा* }
'' *ईश्वरस्य* *अनुभूतिः* ''

एकधार्मिकः व्यक्तिआसीत् | सः श्रद्धयाः ईश्वरं भजन्ते स्म | तस्यमनसि ईश्वरस्य चित्रमाऽसित | अथवा तेन मनसि ईश्वरस्य चित्रं अलिखितम् आसीत् | एकस्मिन् दिने तेन भक्त्या ईश्वरं आहूता तथा च उक्ता हे ईश्वरः ! मया सह वार्तालापं करोतु इति | तस्मिनक्षणे एकाकोकिला कूजनम् आरब्धवती | किन्तु तेन न श्रुतम्| इदानीम् सः उच्चैः चित्कारं कृतम्| तत्क्षणं एव आकाशे मेघाऽगता तथा च मेघस्य गर्जनम् आरब्धाः , वृष्टिंऽपि पतिता | किन्तु तेन किमऽपि न श्रुताः| उपरि-अधः, अत्र- तत्र ,सः सर्वत्र निरीक्षणं कृतवान् | अनन्तरं उक्तवान् हे ईश्वरः ! मम पुरतः आगच्छतु , अहं भवन्तं द्रष्टुम् इच्छामि | तत्क्षणेऽव मेघाच्छादितसूर्यं भासमानं भूत्वा बर्हिऽऽगता | किन्तु तेन किमऽपि न दृष्टाः |
तथा च अतीऽव उच्चैस्वरेण चित्कारम् आरब्धम् | हे ईश्वरः ! किमऽपि चमत्कारं दर्शयतु माम| तन्ननिमिषेऽव एकशिशुं अजयात,तच्च तेन प्रथमवारं रुदनंआरब्धम् | सर्वत्र रुदनस्य ध्वनिप्रसृताः , किन्तु सः उदासीनव्यक्ति कुत्रापि ध्यानं न दत्तवान् | इदानीम् सः व्यक्तिः रोदनं आरब्धवान् तथा च ईश्वरं याचितवान् – हे ईश्वरः!
 मां स्पृशतु | तेन अहं ज्ञातुं शक्नोमि यद् त्वं मम समीपे अस्ति इति तदा एकं डयमानचित्रपङ्तगं तस्य हस्तोऽपरि उपविष्टाः,किन्तु तेन चित्रपङ्तगं न दृष्टाः,अपितु चित्रपङ्तगं विकिरिताः |

तथा च अनुत्साहितमनसा स अग्रे गतवान् | ईश्वरेण विविधानिरूपाणि धृत्वा तस्य समक्ष स्वं प्रस्तुताः तथा च तेन सह वार्तालापं अपिकृता | किन्तु एषव्यक्तिः ईश्वरं ज्ञातुं न शक्ता | सम्भवतः तस्य मनसि ईश्वरस्य किमऽपि चित्रं नासीत |

प्रत्येकस्थानं ईश्वरस्य वासं अस्ति | सर्वत्र ईश्वरं निवासयति एतोऽपरि विश्वासं आवश्यकम् | किन्तु वयं स्वसामर्थ्यानुसारं तं पश्यामः| संवेदनशीलमनेऽव ईश्वरस्यअनुभूतिं कर्तुम् समर्थाः |

सत्यम् उक्ता महाभारतं विदुरेण यद् ---''

'' न देवा दण्डमादाय रक्षन्ति पशुपालवत् |

यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् | ''

ॐॐॐॐॐॐॐॐॐॐ

डॉ.वर्षा प्रकाश टोणगांवकर

पुणे / महाराष्ट्रम्

--------------------------

No comments:

Post a Comment