Tuesday, November 22, 2022

How many alphabets in Sanskrit?

Courtesy: Dr Venkatramana Sharna

 त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः । 
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । 
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ 
अनुस्वारो विसर्गश्च क:पौ चापि पराश्रितौ ।
 दुःस्पृष्टश्चेति विज्ञेयः ऌकारः प्लुत एव च ॥

No comments:

Post a Comment