Monday, September 27, 2021

5 things decided in the womb - Sanskrit sloka

आयुः कर्म च वित्तञ्च विद्यानिधनमेव च।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥
@चाणक्यनीतिः ४.१

आयुः *कर्माणि* वित्तं विद्या निधनम् (मरणम्)... एतानि पञ्चापि गर्भे स्थितस्य एव (पिण्डप्राये एव) देहिनः कल्प्यन्ते (सृज्यन्ते) 
इत्येवं श्लोकस्यार्थः वर्तते।

1) आयुः, 
2) *कर्माणि* (whatever we do/all the activities) 
3) वित्तं (whatever we acquire) 
4) विद्या (our possession in terms of intelligence) 
5) निधनम् (मरणम्)

All these aforesaid 5 are decided when one is in womb itself!


No comments:

Post a Comment