आयुः कर्म च वित्तञ्च विद्यानिधनमेव च।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥
@चाणक्यनीतिः ४.१
आयुः *कर्माणि* वित्तं विद्या निधनम् (मरणम्)... एतानि पञ्चापि गर्भे स्थितस्य एव (पिण्डप्राये एव) देहिनः कल्प्यन्ते (सृज्यन्ते)
इत्येवं श्लोकस्यार्थः वर्तते।
1) आयुः,
2) *कर्माणि* (whatever we do/all the activities)
3) वित्तं (whatever we acquire)
4) विद्या (our possession in terms of intelligence)
5) निधनम् (मरणम्)
All these aforesaid 5 are decided when one is in womb itself!
No comments:
Post a Comment