Thursday, September 17, 2020

Word “Krishna” meaning - Sanskrit

कृष्णः =>
कृषिः-र्भूवाचकः शब्दो , 
ण-स्तु निर्वृति वाचकः।
तयोरैक्यं सदानन्दः,
कृष्ण-इत्यभिधीयते।।

जगद्गुरवे भक्ति-श्रद्धा-पूर्वक-प्रणामाः।।

No comments:

Post a Comment