COURTESY: Sri.Shankar Rajaraman
चित्रसीतापरिग्रहम्
वीरोऽभूद्विनयोद्भासी पुरा दशरथाभिधः ।
दूरोद्यद्विजयो नासीद्धराधीशस्तथाविधः ॥१॥
नयोन्नतिधुरीणस्य चिरार्चितपुरद्विषः ।
अयोध्येति पुरी तस्य व्यराजत वरत्विषः ॥२॥
अतुल्यस्य रणक्षोणीश्रिताजस्रोत्सवश्रियः ।
नेतुस्तस्य गुणश्रेणीस्फीतास्तिस्रोऽभवन्स्त्रियः ॥३॥
राज्ञोऽमित्रजितस्तस्य जयार्हवरतेजसः ।
यज्ञोऽपुत्रत्वतप्तस्य श्रेयान्प्रववृतेऽथ सः ॥४॥
धौताशयस्ततोऽवाप क्रतुवैभवभावितान् ।
सुतान्न्यायरतो भूपश्चतुरो भद्रभाषितान् ॥५॥
लसद्भुजद्वयस्थेम प्रजाप्रेमसमाश्रयम् ।
कौसल्याजनयद्रामव्याजाद्धाम रमाप्रियम् ॥६॥
समस्तलक्षणोपेतः स्वामिच्छायामुपाश्रितः ।
सुमना लक्ष्मणो जातः सुमित्रायास्त्रपाभृतः ॥७॥
पित्रुल्लासकृतं जैत्रं सुकेशी भरताह्वयम् ।
शत्रुघ्नसहितं पुत्रं कैकेय्यभजतास्मयम् ॥८॥
शूरावलङ्गुणौ जातु कौशिको वाग्विभूषितः ।
श्रीरामलक्ष्मणौ यातुक्लेशितोऽवाप भूपतः ॥९॥
शिवाश्रयरतो धीमान्निरस्तमहिमक्षतिः ।
तावादाय स्मितोद्दामावरण्यमगमद्यतिः॥१०॥
रामेषुनिहता घातं प्राप्य मर्मणि ताडका ।
भीमेऽध्वनि गता पातं काप्यधर्मपताकिका ॥११॥
शरासारकृताश्चर्यौ दीप्रघर्मजलौ ततः ।
वीरावरक्षतामार्यौ विप्रकर्म खलौघतः ॥१२॥
हैमपक्षेण कान्तेन करालं सुघनस्वनम् ।
रामश्चिक्षेप काण्डेन क्षाराब्धौ सुन्दनन्दनम् ॥१३॥
सुबाहू रक्षसामीशस्तेनात्तरणकेलिना ।
स्वबाणैरञ्जसा नाशमनायि रघुकेतुना ॥१४॥
शमामृतसुखाधारो धीनिधिस्तौ किशोरकौ ।
समापितमखाचारो मुनिरस्तौद्यशोऽधिकौ ॥१५॥
पृथिवीमहितो ज्ञानी भूतनाथपदार्चकः ।
मैथिलामन्त्रितो मौनी प्रतस्थेऽथ सदारकः ॥१६॥
शापोपाधिहृता धूल्या रामाङ्घ्रेर्मण्डिताध्वनि ।
तपोनिधिस्तुताहल्या क्षेमा शर्मयुताजनि ॥१७॥
प्रथितोदग्रनामैष इति ध्यायन्सभास्थितः ।
मैथिलो दर्शनात्तोषमेति स्म यतिभास्वतः ॥१८॥
आनाययन्नराध्यक्षो धनुर्मुनिगिरातुलम् ।
येनाजयत्पुरा त्र्यक्षो दानुजानि पुराण्यलम् ॥१९॥
सुतामर्हति मे सद्यो ननु वीरो नये स्थिराम् ।
धृतान्तर्हठमेतद्यो धनुरारोपयेत्तराम् ॥२०॥
इत्युक्ते महता राज्ञा स रामो धर्मराजितः ।
यत्युत्तमकृतामाज्ञामाराध्य धनुराश्रितः ॥२१॥
दरोद्गतस्मिरोदारः सतामापद्विशोधनः ।
आरोप्य तत्ततो वीरः सीतामाप यशोधनः ॥२२॥
निबबन्ध शङ्करकवी रामालयभूमिपूजनावसरे ।
सीतापरिग्रहावधि रामकथां चित्रकाव्यमयीम् ॥२३॥
इति भवदीयः
शङ्करः
No comments:
Post a Comment