Thursday, September 3, 2020

Chitra Sita parigraham - Sanskrit poem

COURTESY: Sri.Shankar Rajaraman

चित्रसीतापरिग्रहम्

 

वीरोऽभूद्विनयोद्भासी पुरा दशरथाभिधः ।

दूरोद्यद्विजयो नासीद्धराधीशस्तथाविधः ॥१॥

 

नयोन्नतिधुरीणस्य चिरार्चितपुरद्विषः ।

अयोध्येति पुरी तस्य व्यराजत वरत्विषः ॥२॥

 

अतुल्यस्य रणक्षोणीश्रिताजस्रोत्सवश्रियः ।

नेतुस्तस्य गुणश्रेणीस्फीतास्तिस्रोऽभवन्स्त्रियः ॥३॥

 

राज्ञोऽमित्रजितस्तस्य जयार्हवरतेजसः ।

यज्ञोऽपुत्रत्वतप्तस्य श्रेयान्प्रववृतेऽथ सः ॥४॥

 

धौताशयस्ततोऽवाप क्रतुवैभवभावितान् ।

सुतान्न्यायरतो भूपश्चतुरो भद्रभाषितान् ॥५॥

 

लसद्भुजद्वयस्थेम प्रजाप्रेमसमाश्रयम् । 

कौसल्याजनयद्रामव्याजाद्धाम रमाप्रियम् ॥६॥

 

समस्तलक्षणोपेतः स्वामिच्छायामुपाश्रितः ।

सुमना लक्ष्मणो जातः सुमित्रायास्त्रपाभृतः ॥७॥

 

पित्रुल्लासकृतं जैत्रं सुकेशी भरताह्वयम् । 

शत्रुघ्नसहितं पुत्रं कैकेय्यभजतास्मयम् ॥८॥

 

शूरावलङ्गुणौ जातु कौशिको वाग्विभूषितः । 

श्रीरामलक्ष्मणौ यातुक्लेशितोऽवाप भूपतः ॥९॥

 

शिवाश्रयरतो धीमान्निरस्तमहिमक्षतिः ।

तावादाय स्मितोद्दामावरण्यमगमद्यतिः॥१०॥

 

रामेषुनिहता घातं प्राप्य मर्मणि ताडका ।

भीमेऽध्वनि गता पातं काप्यधर्मपताकिका ॥११॥

 

शरासारकृताश्चर्यौ दीप्रघर्मजलौ ततः ।

वीरावरक्षतामार्यौ विप्रकर्म खलौघतः ॥१२॥

 

हैमपक्षेण कान्तेन करालं सुघनस्वनम् ।

रामश्चिक्षेप काण्डेन क्षाराब्धौ सुन्दनन्दनम् ॥१३॥

 

सुबाहू रक्षसामीशस्तेनात्तरणकेलिना ।

स्वबाणैरञ्जसा नाशमनायि रघुकेतुना ॥१४॥

 

शमामृतसुखाधारो धीनिधिस्तौ किशोरकौ 

समापितमखाचारो मुनिरस्तौद्यशोऽधिकौ ॥१५॥

 

पृथिवीमहितो ज्ञानी भूतनाथपदार्चकः ।

मैथिलामन्त्रितो मौनी प्रतस्थेऽथ सदारकः ॥१६॥

 

शापोपाधिहृता धूल्या रामाङ्घ्रेर्मण्डिताध्वनि ।

तपोनिधिस्तुताहल्या क्षेमा शर्मयुताजनि ॥१७॥

 

प्रथितोदग्रनामैष इति ध्यायन्सभास्थितः ।

मैथिलो दर्शनात्तोषमेति स्म यतिभास्वतः ॥१८॥

 

आनाययन्नराध्यक्षो धनुर्मुनिगिरातुलम् 

येनाजयत्पुरा त्र्यक्षो दानुजानि पुराण्यलम् ॥१९॥    

 

सुतामर्हति मे सद्यो ननु वीरो नये स्थिराम् ।

धृतान्तर्हठमेतद्यो धनुरारोपयेत्तराम् ॥२०॥

 

इत्युक्ते महता राज्ञा स रामो धर्मराजितः ।

यत्युत्तमकृतामाज्ञामाराध्य धनुराश्रितः ॥२१॥

 

दरोद्गतस्मिरोदारः सतामापद्विशोधनः ।

आरोप्य तत्ततो वीरः सीतामाप यशोधनः ॥२२॥

 

निबबन्ध शङ्करकवी रामालयभूमिपूजनावसरे ।

सीतापरिग्रहावधि रामकथां चित्रकाव्यमयीम् ॥२३॥


 इति भवदीयः

शङ्करः

No comments:

Post a Comment