Wednesday, May 13, 2020

Wall-simple sentences in Sanskrit

*ॐ सुरभारत्यै नमः ॥ जयश्रीकृष्ण 🙏🌴🌷*

    _*🚩भित्ति शब्द🚩*_
*👇एकवचन-वाक्यप्रयोग👇*

१)भित्तिः तत्र नास्ति ।
  = दीवार वहाँ नहीं है ।

२)भित्तिं केचन जनाः पातितवन्तः ।
  = दीवाल को कुछ लोगों ने गिरा दिया ।

३)भित्त्या सह योजयित्वा सोपानं स्थापय ।
  = दीवार के साथ लगाकर सीढ़ी लगाओ ।

४)भित्यै विना गेहनिर्माणं न भवति ।
  =दीवार के बिना घर नहीं बनता है।

५)भित्तेः दूरम् अपसर ।
  = दीवार से दूर हटो ।

६)भित्तेः वर्णः पीतः कृतः ।
  =दीवार का रंग पीला किया गया ।

   *बहुवचन👇*
७)भित्तिषु छदिः भवति ।
  = दीवार पर छत होती है।

८)हे भित्तयः! कदापि न पतन्तु ।
  = हे दीवारों ! कभी भी गिरना नहीं 🙏😊

*जयतु   संस्कृतम् ॥ जयतु   भारतम् ॥*

No comments:

Post a Comment