*ॐ सुरभारत्यै नमः ॥ जयश्रीकृष्ण 🙏🌴🌷*
_*🚩भित्ति शब्द🚩*_
*👇एकवचन-वाक्यप्रयोग👇*
१)भित्तिः तत्र नास्ति ।
= दीवार वहाँ नहीं है ।
२)भित्तिं केचन जनाः पातितवन्तः ।
= दीवाल को कुछ लोगों ने गिरा दिया ।
३)भित्त्या सह योजयित्वा सोपानं स्थापय ।
= दीवार के साथ लगाकर सीढ़ी लगाओ ।
४)भित्यै विना गेहनिर्माणं न भवति ।
=दीवार के बिना घर नहीं बनता है।
५)भित्तेः दूरम् अपसर ।
= दीवार से दूर हटो ।
६)भित्तेः वर्णः पीतः कृतः ।
=दीवार का रंग पीला किया गया ।
*बहुवचन👇*
७)भित्तिषु छदिः भवति ।
= दीवार पर छत होती है।
८)हे भित्तयः! कदापि न पतन्तु ।
= हे दीवारों ! कभी भी गिरना नहीं 🙏😊
*जयतु संस्कृतम् ॥ जयतु भारतम् ॥*
No comments:
Post a Comment