अध्यापकः- यदि भगवान् भवतः पुरतः साक्षाद् आगत्य वरं वृणु इति वदेत् तर्हि भवान् किं वरिष्यति?
एकः विद्यार्थी- अहं वरत्वेन कारयानं वरिष्यामि!
अन्यः विद्यार्थी- अहं तु दूरदर्शनं वरिष्यामि!
अपरः विद्यार्थी- अहं शीतकं वरत्वेन वरिष्यामि!
अध्यापकः- रे मूर्खाः ! तथा न कर्तव्यम्!
यदि भगवान् साक्षाद् आगत्य वरं वृणु इति मां पृच्छति चेत् अहं तु वरत्वेन विद्यां वरिष्यामि!
विद्यार्थी- तत्र किम् अस्ति! यस्य यन्नास्ति सः तदेव वरिष्यति!
प्रदीपः
एकः विद्यार्थी- अहं वरत्वेन कारयानं वरिष्यामि!
अन्यः विद्यार्थी- अहं तु दूरदर्शनं वरिष्यामि!
अपरः विद्यार्थी- अहं शीतकं वरत्वेन वरिष्यामि!
अध्यापकः- रे मूर्खाः ! तथा न कर्तव्यम्!
यदि भगवान् साक्षाद् आगत्य वरं वृणु इति मां पृच्छति चेत् अहं तु वरत्वेन विद्यां वरिष्यामि!
विद्यार्थी- तत्र किम् अस्ति! यस्य यन्नास्ति सः तदेव वरिष्यति!
प्रदीपः
No comments:
Post a Comment