Monday, May 6, 2019

Sri Shankara jayanti mahotsava Aahvana patrika of Sringeri

 श्रीशङ्करजयन्तीमहोत्सवाह्वानपत्रिका

भो मान्याः सनातनवैदिकमतावलम्बिनः ! 

विदितमेवैतत् सर्वेषां भारतीयानामास्तिकानां लोकानां यद्दष्कलिदोषप्रभावेण अवैदिकैरप्रतिष्ठितपुरुषमात्रकल्पितैः परस्परप्रतिक्षेपिभिरनेकैः मताभासैः खिलीकृते परमाभ्युदयनिः श्रेयसनिदाने वैदिक सनातने धर्मे तत्त्वावधारणापटुबुद्धितया विमुह्याज्ञानपङ्कनिमग्नान् लोकान् समुद्धर्तुं करुणया भगवानुमाजानिः केरलेषु कालटीक्षेत्रे मानवरूपेण श्रीशङ्करभगवत्पादनाम्ना अवतीर्य, आसेतोरातुषाराद्रेः भारतवर्ष सर्वमटित्वा प्रगल्भैः श्रुतियुक्त्यनुभवप्रमाणमेदुरैरप्रकम्प्यैर्वचोनिगुम्भैः पण्डितान् वैदिकसनातनमततत्त्वं प्रबोध्य, वैदिकेतराणि सर्वाण्यपि मतानि जनमानसनिलयेभ्यः समुत्सार्य, प्रतिष्ठाप्य सनातनं वैदिकं मतम्, सर्वकालं तत्परिपालनाय चतसृष्वपि दिशासु दिग्दन्तिन इव चतुरो मठान् निर्माय, तदधिपान् चतुरः स्वशिष्यवरान् विधाय, स्वीयं तेजोधाम केदारे हैमवते प्रपेद इति। तथा दक्षिणस्यां दिशि श्रीशृङ्गगिरिक्षेत्रे श्रीमद्भगवत्पादैः प्रतिष्ठापितं श्रीशारदापीठं श्रीसुरेश्वराचार्यप्रभृत्यविच्छिन्नगुरुपरम्परासमधिष्ठितं विद्योतत इति च।

अधुना पीठेऽस्मिन् विराजमानाः अनन्तश्रीविभूषिताः जगद्गुरव: श्रीमद्भारतीतीर्थमहास्वामिपादाः पीठस्यास्य मकुटायमानाः सन्ति। श्रीचरणाः प्रतिवत्सरं यथासम्प्रदाय श्रीशङ्करभगवत्पादजयन्तीमहोत्सवं दिवसपञ्चकं महता वैभवेन प्रवर्तयन्ते । ऐषमः विकारिवत्सरे वैशाखशुक्लप्रतिपदमारभ्य पञ्चमी यावत् (५.५.२०१९ तः ९.५.२०१९ पर्यन्तम्) श्रीशङ्करजयन्तीमहोत्सवः शृङ्गगिरौ श्रीमद्भगवत्पादसन्निधौ प्रवर्तयिष्यते। तदानीं प्रत्यहं प्रातः श्रीभगवत्पादानां मूर्तेः महान्यासपुरस्सरो रुद्राभिषेकः, सहस्रनामार्चनादिपूजाविशेषाः, चतुर्वेदप्रस्थानत्रयभाष्य-श्रीमच्छङ्करदिग्विजय-पारायणानि, सायं श्रीचरणानामाध्यक्ष्ये वाक्यार्थविचाराः, विदुषामुपन्यासाश्च भविष्यन्ति। वैशाखशुक्लपञ्चम्यां श्रीचरणाः श्रीमच्छङ्करभगवत्पादानां पूजां विधास्यन्ति। वैशाखशुक्लषष्ट्यां प्रातः (१०.५.२०१९) श्रीमच्छङ्करभगवत्पादमूर्तेः महारथोत्सवोऽपि भविता।

अस्मिन्नेव समये वेदपोषकसभया वेदविद्वत्परिषदपि प्रवर्त्यते। सेयं वेदपोषकसभा चत्वारिंशद्वर्षेभ्यः प्राक् श्रीजगद्गुरु श्रीमदभिनवविद्यातीर्थमहास्वामिभिः वेदविद्याप्रचाराय प्रतिष्ठापिता सती प्रतिवर्ष वेदपरीक्षाः प्रवर्त्य, तासु उत्तीर्णेभ्यः छात्रेभ्यः सुयोग्यबहुमानवितरणं विदधाति, वेदविदुषः सम्मानयति च। अत्र समुत्तीर्णाः छात्राः प्रतिवर्ष सभाजनीया इति श्रीजगद्गुरु श्रीश्रीभारतीतीर्थश्रीचरणानाम् आज्ञामनुसृत्य प्रतिवत्सरं तेषां सत्कारः क्रियते। षष्ठ्यां सायं वेदविद्वत्सम्माननानि, परीक्षासु उत्तीर्णेभ्यः छात्रेभ्यः श्रीजगद्गुरुचरणानां करकमलाभ्यां प्रमाणपत्रकावितरणञ्च भविष्यन्ति। सर्वेष्वपि दिनेषु प्रातस्सायं च वेदस्वस्तिवाचनमपि भविष्यति। अपूर्वेऽस्मिन् मङ्गलतमे महोत्सवे स्वयं सन्निधाय श्रीभगवत्पादान् संसेव्य आत्मानं कृतार्थयन्त्विति सादरं निवेदयामः।

इत्थं । गुरुसेवाधुरीणः, पद्मश्रीपुरस्कृतः 
~ डॉ॥ वे.रा.गौरीशङ्करः।

श्रीश्रीजगद्गुरुशङ्कराचार्यमहासंस्थानम्, 
दक्षिणाम्नायश्रीशारदापीठम्, शृङ्गेरी, कर्णाटकराज्यम्।
 श्रीशङ्करजयन्तीमहोत्सकार्यक्रमाः

वैशाखशुक्लप्रतिपदमारभ्य पञ्चमी यावत्। (५.५.२०१९ तः ९.५.२०१९ पर्यन्तम् ) 
प्रत्यहं प्रातः ८ तः १२.३० घण्टापर्यन्तम् 
श्रीशङ्करभगवत्पादमूर्तेः शतरुद्राभिषेकः, सहस्रनामार्चना, चतुर्वेद-प्रस्थानत्रयभाष्य-श्रीशङ्करदिग्विजयादि पारायणानि, महामङ्गलनीराजनम्। 
सायं ५ तः ८ घण्टापर्यन्तम् 
श्रीचरणानामाध्यक्ष्ये सभा, वेदस्वस्तिवाचनम् , विदुषामुपन्यासाः, भगवत्पादमूर्तेः आर्तिक्यम् , अष्टावधानसेवा, प्रसादविनियोगः।

वैशाखशुक्लपञ्चमी श्रीशङ्करजयन्तीदिने विशेषकार्यक्रमः (९.५.२०१९) 
मध्याह्न १२ घण्टातः २ घण्टापर्यन्तम् - श्रीचरणानां करकमलाभ्यां श्रीशङ्करभगवत्पादमूर्तेः पूजा, महामङ्गलनीराजनम् , कनकाभिषेकश्च। 
सायं ५.३० वादनतः श्रीचरणानामाध्यक्ष्ये सभा, वेदस्वस्तिवाचनम्, श्रीचरणनाम् अनुग्रहभाषणम्, महामङ्गलनीराजनम्, अष्टावधानसेवा, प्रसादविनियोगः।

वैशाखशुक्लषष्ठी (१०.०५.२०१९)
प्रातः १० घण्टातः - श्रीभगवत्पादाचार्याणां महारथोत्सवः
सायं ५ वादनतः - श्रीचरणानामाध्यक्ष्ये सभा, वेदस्वस्तिवाचनम् , प्रास्ताविकभाषणम् , श्रीचरणनाम् अनुग्रहभाषणम् , महामङ्गलनीराजनम् , अष्टावधानसेवा, वेदपरीक्षासु उत्तीर्णेभ्यः छात्रेभ्यः प्रमाणपत्रवितरणम् , विद्वत्सम्माननम् , प्रसादविनियोगः।

~शृङ्गेरीश्रीशङ्करमठम्, श्रीश्रीजगद्गुरुशङ्कराचार्यमहासंस्थानम्, 
दक्षिणाम्नायश्रीशारदापीठम्, शृङ्गेरी, कर्णाटकराज्यम्

No comments:

Post a Comment