श्रीराधाकृष्णाभ्यां नमः
******************
होलीं चोलतले विलोक्य लगितां लोलालका राधिका
तूर्णं क्षालयितुं जलाय यमुनां याति क्षणात् संभ्रमात्।
कूले नन्दसुतं निशाम्य चलते नम्रानना लज्जया
व्रीडाक्रीडनपाटवो विहसतीक्षित्वाखिलं दूरतः।।
(व्रजकिशोरः)
No comments:
Post a Comment