Tuesday, April 2, 2019

Artha vaada are or 2 types - Sanskrit

Courtesy:Dr.Korada Subrahmanyam
offer अर्घ्यम् with अञ्जलि -- 'तत्तोयं रुधिरं भवेत् ' - is an अर्थवाद -- just like रौरवं  नरकं व्रजेत्  , it is said simply to refrain one from doing so - do not take the वाच्यार्थ - nothing like that will happen  - for प्रवृत्ति there will be स्तुत्यर्थवाद , whereas for निवृत्ति there will be निन्दार्थवाद ।

व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते ।
असत्यो'पि तथा कश्चित् प्रत्यवायो विधीयाते ॥
क्वचित्तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः ।
तत्रापि च प्रवृत्तिश्च निवृत्तिश्चोपदिश्यते ॥ वाक्यपदीयम् , वाक्यकाण्डः , 321, 324

No comments:

Post a Comment