Thursday, November 1, 2018

Sanskrit simile

पिष्टपेषणन्यायः ।
----------------------

यदा धान्यस्य पेषणं करोति तदा पिष्टं निर्मितं भवति । पिष्टस्य पुनः पेषणं न भवति । पूर्वमेव चूर्णीभूतस्य धान्यस्य पुनः चूर्णं न  क्रियते  । किन्तु बहुनां स्वभावः एवं भवति यत् कश्चन  विषयःएकवारम्  उक्तः तेन ते समाधानं न प्राप्नुवन्ति । वारं वारं   तदेव  विषयं कथयन्तः भवन्ति । पुनरुक्तिः भवति । ते तदेव सदा कथ्यमानाः भवन्ति। तत्र पिष्टपेषण न्यायस्य उपयोगं भवति ।

No comments:

Post a Comment