पिष्टपेषणन्यायः ।
----------------------
यदा धान्यस्य पेषणं करोति तदा पिष्टं निर्मितं भवति । पिष्टस्य पुनः पेषणं न भवति । पूर्वमेव चूर्णीभूतस्य धान्यस्य पुनः चूर्णं न क्रियते । किन्तु बहुनां स्वभावः एवं भवति यत् कश्चन विषयःएकवारम् उक्तः तेन ते समाधानं न प्राप्नुवन्ति । वारं वारं तदेव विषयं कथयन्तः भवन्ति । पुनरुक्तिः भवति । ते तदेव सदा कथ्यमानाः भवन्ति। तत्र पिष्टपेषण न्यायस्य उपयोगं भवति ।
No comments:
Post a Comment