Monday, October 29, 2018

Sri Rama prasasti in Ramayanam bala kanda- Sanskrit

*श्रीराम प्रशस्ति*
==========

 "इक्ष्वाकुवंशप्रभवो रामो नाम जनै: श्रुत: ।
 नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी।।"

बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छत्रुनिबर्हण:।
विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु ।।

महोरस्को महेष्वासो गूढशत्रुररिन्दम:।
आजानबाहु: सुशिरा: सुललाट: सुविक्रम: ।।

सम: समविभक्ताङ्ग: स्निग्धवर्ण: प्रतापवान् । 
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षण: ।।

धर्मज्ञ: सत्यसन्धश्च प्रजानां च हिते रत: ।
 यशस्वी ज्ञानसम्पन्न: शुचिर्वश्य: समाधिमान् ।।

प्रजापतिसम: श्रीमान्धाता रिपुनिषूदन: ।
 रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।।

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठित: ।।

सर्वशास्त्रार्थतत्त्वज्ञ: स्मृतिमान्प्रतिभावान् । 
सर्वलोकप्रिय: साधुरदीनात्मा विचक्षण: ।।

सर्वदाभिगत: सद्भि: समुद्र इव सिन्धुभि: । 
आर्य: सर्वसमश्चैव सदैव प्रियदर्शन: ।।

स च सर्वगुणोपेत: कौसल्यानन्दवर्धन: । 
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।।

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शन: । 
कालाग्नि:सदृश: क्रोधे क्षमया पृथिवीसम: ।।
 धनदेन समस्त्यागे सत्ये धर्म इवापर: ।।।

( श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमसर्गे श्लोक ८-१८)

No comments:

Post a Comment