*श्रीराम प्रशस्ति*
==========
"इक्ष्वाकुवंशप्रभवो रामो नाम जनै: श्रुत: ।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी।।"
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छत्रुनिबर्हण:।
विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु ।।
महोरस्को महेष्वासो गूढशत्रुररिन्दम:।
आजानबाहु: सुशिरा: सुललाट: सुविक्रम: ।।
सम: समविभक्ताङ्ग: स्निग्धवर्ण: प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षण: ।।
धर्मज्ञ: सत्यसन्धश्च प्रजानां च हिते रत: ।
यशस्वी ज्ञानसम्पन्न: शुचिर्वश्य: समाधिमान् ।।
प्रजापतिसम: श्रीमान्धाता रिपुनिषूदन: ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।।
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठित: ।।
सर्वशास्त्रार्थतत्त्वज्ञ: स्मृतिमान्प्रतिभावान् ।
सर्वलोकप्रिय: साधुरदीनात्मा विचक्षण: ।।
सर्वदाभिगत: सद्भि: समुद्र इव सिन्धुभि: ।
आर्य: सर्वसमश्चैव सदैव प्रियदर्शन: ।।
स च सर्वगुणोपेत: कौसल्यानन्दवर्धन: ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।।
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शन: ।
कालाग्नि:सदृश: क्रोधे क्षमया पृथिवीसम: ।।
धनदेन समस्त्यागे सत्ये धर्म इवापर: ।।।
( श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमसर्गे श्लोक ८-१८)
No comments:
Post a Comment