Friday, December 29, 2017

Sanskrit tutorial Android app

CBSE, NCERT इत्यनयोः षष्ठकक्ष्यातः द्वादशकक्ष्यां यावत् संस्कृतपाठ्यपुस्तकानाम् अनुशिक्षणम् (टुटोरियल्स्) नामकाः पाठाः सं. सं. प्रतिष्ठानेन जालपुटे आरोपिताः सन्ति। ते पाठाः छात्राणां कृते, शिक्षकाणां कृते, अभिभावकानां कृते च अत्यन्तम् उपयोगिनः सन्ति। बहुषः कस्याः अपि अन्यस्याः भाषायाः पाठ्यपुस्तकानाम् एतादृशम् अनुशिक्षणं नैव निर्मितम्। वीडियोचित्राणि सहितं निर्माय स्थापितानि सन्ति। अतः भवता एतद् अवश्यमेव द्रष्टव्यम्। तद् अत्र द्रष्टुं शक्यते - https://www.samskrittutorial.in/

 एवं दूरभाषा Apps https://play.google.com/store/search?q=samskrit%20tutorial
 (संस्कृत-अनुशिक्षणम्) Play Store इत्यतः download कुर्वन्तु तथा च भवतां ये छात्राः सन्ति तान् अपि अनुशिक्षणम् इत्यस्य दर्शनाय प्रेरयन्तु तद् तेषां भाषाज्ञानवर्धनाय, पाठयोजनालेखनकौशलवर्धनाय च महते लाभाय भवेत्। केवलं सूचनादानमात्रं न पर्याप्तम्। कक्ष्यायां तद् प्रदर्श्य तदाधारिताः अभ्यासाः अपि कारणीयाः, तदा एव छात्राः तद्विषये गंभीराः भवेयुः।

No comments:

Post a Comment