Thursday, December 21, 2017

Meaning of namah -Sanskrit

Courtesy: Sri.Trilocana sharma 
नम: शब्दस्य परमार्थ: ---
  न मे इति नम: । न च मम न च अहम् इति नम: । न च ममता न च अहंता । उभयो: त्यागपूर्वकं यद् उच्यते तत् "नम:" ।
 चतुर्थी विभक्त्या: अर्थ:--  " ईशावास्यमिदं सर्वं यत् किंचिद् जगत्यां जगत्यां " अर्थात् सर्वं देवस्य एव ! अत: तस्मै समर्पणम् !

No comments:

Post a Comment