Courtesy: Sri. Suneesh Namboothiri
🌺वणिक्🌸
यः वाणिज्यं कृत्वा जीवति स एव वणिक् इति कथ्यते। पुरातनकालादारभ्य वाणिज्यकार्यम् अस्ति। शास्त्रानुसारं ते वैश्याः। किन्तु अधुना सर्वेऽपि वाणिज्यं कर्तुं शक्नुवन्ति। वाणिज्ये सत्यनिष्ठा नीतिबोधः सुतार्यता च अद्यत्वे नष्टप्रायाः। भारते पौराणिककाले जनाः अन्नस्य औषधस्य तथा विद्यायाः विपणनं न कुर्वन्ति स्म किन्तु दौर्भाग्यवशाद् अधुना तेभ्यः एव जनाः अधिकलाभं जनयन्ति। अनेन कारणेन सर्वत्र धार्मिकमूल्यानां च्युतिरेव जातम्। खाद्यवस्तूनां विक्रयणेऽपि नीचरीत्या अशुद्धपदार्थमिश्रणं
रासपदार्थानां योजनं परिमाणे वञ्चना एवं बहुविधानि कुकार्याणि कुर्वन्ति केचन अपणिकाः। अधिकारिणः सर्वदा जागरूका न भवन्ति तथा उपभोक्तॄणाम् अपि बोधनं सम्यक् नास्ति इत्येव सत्यम्। कृषिकार्ये अमितलाभार्थम् अतीवहानिकराणां रासवस्तूनां प्रयोगः अधुना सर्वत्र दृश्यन्ते। विज्ञानस्य काल एषः अतः वाणिज्येष्वपि अन्तर्जलास्य प्रभावं सर्वत्र द्रष्टुं शक्नुमः। गृहे उपविश्य एव जनैः सर्वाणि वस्तूनि क्रीणते।अन्तर्जालवाणिज्यं नूनं नूतनसंस्काराय एव मार्गं रचयति। अत्रापि सौलभ्यं तथा वञ्चना द्वयमपि वर्तेते । ग्राहकानां बोधनं तत्रापि अवश्यं भवितव्यम्। यत्किमपि भवतु वाणिज्यक्षेत्रम् अस्माकं जीवनस्य नित्यभागं जातम् इति तु सत्यं तर्हि श्रद्धया नियमानुसारं च सर्वत्र व्यवहारः करणीयः नान्यः उपायः विद्यते।।
🙏🙏🙏
~ सुनीश् नम्बूदिरि
No comments:
Post a Comment