Tuesday, May 29, 2012

daivI vINA and mAnushhI vINA

Courtesy: Sri.bryan Hill

Here is a word by word analysis of the aitareya - upanishhad 3.2.4 or
2.8.6 in other reading of the text:

अथ - now, next; खलु - indeed; इयं - this body; दैवी - Lord vishhNu;
वीणा - Indian lute; भवति - becomes, is; तदनुकृतिः - an imitation of
that, resembling that, fashioned after that; असौ - that; मानुषी -
mankind वीणा - Indian lute; भवति - is; यथा - as; अस्याः - of this,
Lord vishhNu's vINA; शिरः - head; एवम् - so; अमुष्याः - of that, of
man's vINA; शिरः - head; यथा - as; अस्याः - of this; उदरम् - abdomen;
एवम् - so; अमुष्याः - of that; अंभणम् - the cavity inside the sounding
board; यथा - as; अस्यै - of this; जिह्वा - the tongue; एवम् - so;
अमुष्यै - of that; वादनम् - a particular part that is at the top of
vINA which has a horsehead shape; यथा - as; अस्याः - of this;
तन्त्रयः - strings; एवम् - so; अमुष्याः - of that; अङ्गुलयः fingers;
यथा - as; अस्याः - of this; स्वराः - sounds, vowels(vocal); एवम् - so;
अमुष्याः - of that; स्वराः sounds, (instrumental); यथा - as; अस्याः -
of this; स्पर्शः - the mute consonants; एवम् - so; अमुष्याः - of that;
स्पर्शः - the parts that must specially be touched, the touches; यथा -
as; हि - because; एव - indeed; इयं this; शब्दवती - producing sound;
तर्द्मवती - firmly strung; एवम् - so; असौ - that; शब्दवती - endowed
with sounds; तर्द्मवती - firmly strung; यथा - as; हि - for; एव -
indeed; इयं - this; लोमशेन - with hair; चर्मणा - with a skin;
अपिहिता - covered; भवति - is; एवम् - so; असौ - that; लोमशेन with
hair; चर्मणा - with skin; अपिहिता - covered; लोमशेन - with hair; ह स्म
वै - verily; चर्मणा - with a skin; पुरा - from the face(side front,
also from the back side), or in former times; वीणाः - the vINAS
(Indian lutes) अपिदधति - cover; सः – he; यः who; ह - indeed; एताम्
(the bodies of chaturmukha - brahmA and others); दैवीम् - Lord
vishhNu's; वीणाम् - Indian lute; वेद - knows; श्रुतवदनः - one who has
what he has studied just in his mouth(ever - ready); भवति - becomes;
भूमि - on the earth; प्रास्य - well - spread; कीर्तिः - fame;
भूमिप्रास्यकीर्तिः - one whose fame has spread well throughout the
earth;
भवति - becomes; यत्रक्व - whenever; च - and; आर्याः the eldest and
most learned; वाचः - speeches; भाषन्ते - make speeches, speak; विदुः -
praise; एनम् him; तत्र - there; अथ - now; अतः - then; वाग् - of
speech; रसः - the essence; यस्याम् - in which; संसदि - in a meeting;
अधीयानः - studying, learning; वा - or; भाषमाणः - speaking, lecturing;
वा - or न - not; विरुरुचुषेत - would be liked, favored; तत्र there;
एताम् - this; ऋचम् - R^igveda mantra; जपेत् - should repeat;
ओष्ठापिधानान - clothed in the lips from अपिधानान(covered); ओष्ठ -
(lips;)कुली - absorbing (ली - all evil in herself(कु); दन्तैः - by the
teeth; परिवृता - surrounded; पविः
- the Goddess of speech, called so, because she protects (प) and is
peculiarly(वि) honoured by all; सर्वस्यै - of all sorts of; वाचे - of
speech; ईशाना – controlling, regulating, ruling, governing; चारु -
excellently charming; मां - me; इह - here; वादयेत् - may make me
speak; इति so; वाग्रसः - the essence of speech.
" The body of the jIva is described as a divine lute (daivI vINA). The
similarity with the Indian musical instrument called vINA is fully
explained. Just as the body(including the human body) has a head,
abdomen, tongue and fingers, so are there gourd, cavity, sound and
strings in the musical instrument. There are accent and touch, so are
there in a vINA. There is a pun on the words svara and sparsha; the
former means vowels, accents or gamut, the latter means consonants,
touch or skin. Just as the human body has sound, vocal chords and
ligaments, so are there sound, pegs and strings in a vINA. The human
body is covered with skin and hair, so the Indian vINA is covered with
a deerskin. A person who understands that the body of the jIvas,
including chaturmukha - brahmA's body, to be Lord vishhNu's Divine
Lute (daivI vINA), becomes learned and famous; wherever learned people
assemble to dsicuss, they know him well. "


aitareya - upanishhad 3.2.4 draws an analogy between the bodies of
jIvas, including the human body, and the musical instrument vINA in
the form of a teaching that the bodies of the jIvas are a vINA(daivI
vINA):

अथ खल्वियं दैवी वीणा भवति । तदनुकृतिरसौ मानुषी वीणा भवति ॥१॥
यथाऽस्याः शिरः एवममुष्याः शिरो यथाऽस्या उदरमएवममुष्या अम्भणं यथासौ
जिह्वैवममुष्यै वादनम् ॥२॥ यथाऽस्यास्तन्त्रय एवममुष्या अङ्गुलयो
यथाऽस्याः स्वरा एवममुष्या स्वरा यथाऽस्या स्पर्शा एवममुष्याः स्पर्शा
यथा ह्येवेयं शब्दवती तर्द्मवत्येवमसौ शब्दवती तर्द्मवती ॥३॥ यथा
ह्येवेयं लोमशेन चर्मणा
पिहिता भवत्येवमसौ लोमशेन चर्मणा पिहिता लोमशेन ह स्मवै चर्मणा पुरा
वीणा अपिद धति स यो हैतां दैवीं वीणां वेद ॥४॥ श्रुतवदनो भवति
भूमिप्राऽस्यकीर्तिर्भवति यत्र क्व चाऽर्या वाचो भाषन्ते विदुरेनं
तत्राथातो वाग् रसो यस्यां संसद्यधीयानो वा भाषमाणो वा न विरुरुचुषेत ॥५॥
तत्रैतामृचं जपेत् ओष्ठा पिधाना न कुली दन्तैः परि वृता पविः ॥६॥
सर्वस्यै वाच ईशाना चारु मामिह
वादयेत् इति वाग्रसः ॥७॥

इति षष्ठं ब्राह्मणम्

" The bodies of the jIvas from chaturmukha - brahmaA down are the vINA
of the Supreme God vishhNu(daivI vINA). The ordinary vINA used by
men(mAnushhI vINA) is just an imitation of it. Just as the daivI vINA
has a head, the mAnushhI vINA also has a head. like belly a belly,
like the tongue, a horse - faced extension, like the fingers are the
metal strings, like udAtta, anudAtta, svarita accents, the shhadja,
etc., both are touched. Just as the daivI vINA makes sounds and
undergoes twisting, the mAnushhI viINA also produces notes and its ear
is twisted, just as the daivI vINA is covered with skin and hairs, it
is well known that the mAnushhI vINA is covered with the skin of the
deer etc..
He who knows this will have firm learning, will attain fame all over
the earth and will be recognised in the assemblies of the learned
people. If his speech or expositions are not met with approval by an
audience, he should repeat the following R^igveda mantra:
oM oshhTHA pidhAnA na kulI dantaiH pari vR^itA paviH / sarvasyai vAcha
IshAnA chAru mAmiha vAdayet iti vAgrasaH "

Explanation:
(1) The bodies of the jIvas are considered as vINAS and are compared
with the musical instrument vINA here.
(2) तस्य विष्णोरयं देही वीणा साक्षात् प्रकीर्तिता । दैवी वीणा ततः सेयं
लोकसिद्धा तु मानुषी ॥
ब्रह्मादिदेहान् यो वेद विष्णोर्वीणेति भक्तितः । विद्यापूर्णमुखः स
स्याद् भूमिपूरितकीर्तितिमान् ॥ (मध्वभाष्य)

(3) दैवी – देवस्य विष्णोः सम्बन्धिनी वीणा अम्भणम् अभिरभिशब्दे
शब्दोत्पत्तिस्थानमधोभागस्थमन्तरवकाशोपेतं बृहदवयवान्तरं तर्द्मवती
तर्द्मवती – कर्णपीडानादिहिंसावती । विद्याधिक्यार्थमेवैतां
वाक्सारामप्यृचं जपेत् । ध्यात्वा नारायणं देवं स्त्रीरूपं वाचि
संस्थितम् । ओष्ठा पिधानेत्येषा ह्यृक् सारो वाचः प्रकीर्तितः ।
विष्णोर्हि वाचि संस्थस्यैवोष्ठावेतौ
पिधानवत् । कुलीति चोक्तो भगवान् प्रलीनाशेषकुत्सितः । पाति सर्वं
विशिष्टश्च सर्वस्मादित्यतः पविः । सर्ववागीश्वरो विष्णुः स्त्रीरूपो मां
सुवादयेत् इति च । नेत्युपमार्थे । ओष्ठावपिधानवदस्येति । नच विष्णोरन्या
सर्वस्या वाच ईशाना । स हि मुख्यतः सर्वेश्वरः । तस्यैव प्रस्तुतत्वाद्
वक्ष्यमाणत्वाच्च ।
श्रियःपतिर्यज्ञपतिर्जगत्पतिर्गिराम्पतिर्लोकपतिर्धरापतिः
इति च भागवते । यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद
इत्यादिश्रुतिश्च । स्त्रीलिङ्गत्वं देवतेत्यादिवदपि युज्यते ।
स्त्रीरूपत्वाच्च ॥

No comments:

Post a Comment