Courtesy:Sri.Kushagra Aniket
सर्ग - रामायणम्, रघुवंशम्पर्व - महाभारतम्
समुल्लासः - काव्यप्रकाशः (उल्लासः)
काण्डः - रामायणम्
सोपानम् - रामचरितमानसम्
लम्बक - कथासरित्सागरः
अध्यायः - प्रसिद्धः
उच्छ्वासः - हर्षचरितम्
विच्छेदः - प्रसिद्धः
स्कन्धः - भागवतम्
आश्वासः - नीलकण्ठविजयचम्पूः
प्रकाशः - मृग्यम् (अलङ्कारचन्द्रिका?)
खण्डः - प्रसिद्धः (स्कन्द-पुराणम्)
आननम् - रसगङ्गाधरः
परिच्छेदः - प्रसिद्धः (काव्यालङ्कारः)
तरङ्गः - राजतरङ्गिणी
उद्योतः - ध्वन्यालोकः
सन्धिः - मृग्यम्
स्तवकः - छन्दोमञ्जरी
आलोकः - मृग्यम्
वृन्दम् - मृग्यम्
No comments:
Post a Comment