Friday, November 26, 2021

Who wer Rama & Sita ? - Pramaana in Sanskrit

Courtesy:Dr.Korada Subrahmanyam
Who is  राम ? विष्णुः । Who is सीता ? लक्ष्मी ।

विष्णुपुराणम्  ( 1-9-142 - -145 ) --

एवं यदा जगत्स्वामी देवदेवो जनार्दनः ।
अवतारं करोत्येषा तदा श्रीस्तत्सहायिनी 
पुनश्च पद्मादुत्पन्ना आदित्यो'भूद्यदा हरिः ।
यदा तु भार्गवो रामः तदाभूद्धरणी त्वियम् ॥
राघवत्वे'भवत्सीता रुक्मिणी कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोरेषानपायिनी ॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥

No comments:

Post a Comment