कुञ्चिकया उद्घाटितः तालः पुनः पुनः उपयोगाय भवति।
परन्तु मुद्गरेण तं तालं ताडयित्वा उद्घाटयति चेत् सः तालः द्वितीयवारम् उपयोगाय न भवति।
तथैव सम्बन्धानां तालः कोपस्य मुद्गरेण न उद्घाटनीयः प्रत्युत प्रेम्णः कुञ्चिकया उद्घाटनीयः भवति।
नमः शिवाय ॐ
-प्रदीपः!
No comments:
Post a Comment