Monday, July 6, 2020

Sri Jagannatha Jvara Pancakam - Sanskrit

श्रीजगन्नाथस्य ज्वरपञ्चकम्
************************
(१)
स्नात्वाधिकं नीलगिरिर्ज्वरार्त
स्तस्मादहो नीलगिरौ न शब्दः।
दुःखाज्जना ब्रह्मगिरिं चलन्ति
तत्स्थप्रभुर्नीलगिरिर्यथास्मिन्।।
(२)
दृष्ट्वा जगन्नाथदशां ज्वरार्त्तां
दुःखाद् रमा याति न पाकशालाम्।
नरा निरन्ना व्यथिता भवन्ति
न शोभते मन्दिरमध्यभागः ।।
(३)
न भोजनं कष्टमनाः करोति
न वन्दनं प्रीततया शृणोति।
न दर्शनं भक्तकृते ददाति
न मन्दिरं रिक्ततया विभाति।।
(४)
आनन्दशून्याः सकलाः सुराश्च
तत्प्राङ्गणस्थाः परिलक्ष्य नाथम्।
स्वर्वैद्ययुग्मं त्वरया ह्वयन्त
यागत्य तौ तं नितरां यतेते।।
(५)
मनुष्यलीलां भगवान् करोति
विचित्रमेतत् किमु नो पृथिव्याम्।
काष्ठस्य मूर्तौ ज्वरशान्तिकारि-
महौषधिं यच्छति भृत्यवृन्दम्।।
(व्रजकिशोरः)
  

No comments:

Post a Comment