Monday, July 6, 2020

Simple sentences in Sanskrit - Trap dhatu

*ॐ सुरभारत्यै नमः। वन्दे मातरम् 🙏*

    *💥त्रप् धातु १आ लजाना💥*

      १त्रपते
🔸सा त्रपते।
(वह लजाती है)
🔸एषा न त्रपते।
(यह नहीं लजाती है)

     २-त्रपताम्
🔸एषा युवती अपि त्रपताम्।
(यह युवती भी लजाए)
🔸 भवान् न त्रपताम्।
(आप न लजाइए)

     ३-अत्रपत
🔸एषा अपि कदाचित् अत्रपत।
(यह भी कभी लजाती थी)
🔸सः अपि तु अत्रपत।
(वह भी तो लजाता था)

     ४-त्रपेत
🔸वधू त्रपेत।
(दुल्हन को लजाना चाहिए)
🔸वृद्धाम्बा अपि त्रपेत वा?
(क्या बूढ़ी माई को भी लजाना चाहिए?)

     ५-त्रपिष्यते
🔸इयं कदा त्रपिष्यते?
(यह कब लजाएगी?)
🔸किं भवान् अपि त्रपिष्यते?
(क्या आप भी लजाएंगे?)

     *🔸कर्मवाच्य🔸*
💥मया/तेन अपि यदा-कदा त्रप्यते।
(मेरे/उसके द्वारा भी कभी-कभी लजाया जाता है)

*🚩जयतु   संस्कृतम्||जयतु   भारतम्||🚩*

No comments:

Post a Comment