Friday, April 3, 2020

Sanskrit grammar - Joke

रमणः - राजेन्द्राचार्य उक्तवान् यत् कार्तिकः गुरुः अपि रमणः लघुरेव इति
कार्तिक: - आम्
रमणः-  केदारभट्टः वदति यत्-
सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः । वा पादान्ते त्वसौ ग्वक्रो ज्ञेयोऽन्यो मात्रिको लृजुः ॥
इति
  ग्वक्रो - ग् = गुरु: वक्रः= कुटिलरेखाकृतिः - ऽ
लृजुः  - ल् = लघुः ऋजुः =सरलरेखाकृति: - ।


No comments:

Post a Comment