कोरोनात्रयम्
***********
(१)
कोरोनाख्या कुटिलचरिता घोरदूती यमस्य
जाता चीनाद् गिलति मनुजान् वेपते विश्ववासी।
घस्रं घस्रं चलति कुमतिर्यात्रया भिन्नदेशं
तत्र क्रूरा हरति सकलं नास्ति तस्याः सुरक्षा।।
(२)
कोरोना कुरुते प्रचण्डनटनं हन्तुं समग्रां धरां
चीनेरानसुकोरियाप्रभृतयो देशा विनष्टास्तया।
जापानस्य जनाश्चलन्ति जगतः सामेरिका कम्पते
हिन्दुस्थानजना वदन्ति तुलसी पार्श्वेस्ति भीतिर्न नः।।
(३)
हस्तौ मार्जय नासिकां मुखबिलं वस्त्रेण सुच्छादय
लोकानां बहुमेलनं न कुरुताद्धस्तं च नो मर्दय।
यात्रां संत्यज चान्यदेशविषये मांसाशनं वर्जय
स्वाहारं भज सात्त्विकं च ससुखं सा हि स्वयं नङ्क्षति।।
(व्रजकिशोरः)
No comments:
Post a Comment