Thursday, March 19, 2020

Corona virus - Sanskrit poem collections

courtesy: Dr.Madhav Deshpande
जिह्वा स्पृशति नास्यं मे नौष्ठावपि परस्परम् ।
मुखमुद्घाट्य तिष्ठामि किमोकारं सदा गदन् ।।

My tongue does not touch the mouth, nor do the lips touch each other. Should I just sit with an open mouth saying only "O O O O O"?
स्वनिवासे निरुद्धोऽहं धावामि मनसा मम ।
कोरोनाग्रस्तचित्तानां व्यायाम: कीदृशोऽन्यथा ।।

Restricted to my own house, I keep on running with my mind.  Otherwise, for those with minds occupied with Corona, what other exercise is possible?
यदागच्छन्ति ते देवा: दमयन्त्या: स्वयंवरे ।
स्पृशन्ति न तदा भूमिं करोनाभयविह्वला: ।।

When the gods arrive for Damayanti's ceremony of choosing the groom, scared of the Coronavirus they stand above the ground without touching it.
व्यञ्जनोच्चारणे भूय: स्पर्श: स्यादिति चिन्तया ।
भाषितव्यं स्वरैरेव कोरोनास्पर्शभीरुभि: ।।

With the concern that the pronunciation of consonants often involves contact of organs in the vocal track, those who fear the touch of Corona should speak only with vowels.
courtesy: Kushagra Aniket
कोरोना उवाच 

उत्पन्ना चीनदेशेऽहं जापाने वृद्धिमागता ।
स्थिता संयुक्तराज्ये च भारते जीर्णतां गता।।

Courtesy:Sri.Venkatesh Murthy
स्टाक्मार्केटे धनध्वंसं दृष्ट्वा जना भयार्दिताः।
धनहानिभयान्मृत्युभयाच्च बहु पीडिताः ॥
जना ऊचुः
हे कोरोने नमस्तुभ्यं यमराजसहोदरि ।
यमस्तु हरति प्राणान् त्वं तु प्राणान् धनानि च ॥

courtesy:Dr.C.Upender Rao

   करोनाकोविदः। 


🌹

करोनायाः प्रभावेन संसारः क्लममेत्यहो। 

एकोनविंशतितमः चीनकोविदयं खलु॥


हस्तचालनसंक्रान्तदुष्टोऽयं कुत्सिताशयः

भारतीयनमस्कारजितोऽभूच्चीनकोविदः। 


अप्राप्य भारते स्थानं राष्ट्रान्तरपलायितः।

इटलीरानराष्ट्रेषु जनान्हन्ति पुनःपुनः॥


कोरियाकरोनयोर्मध्ये सम्बन्धः दृढतां गतः। 

चीनदेशस्य दुर्बुध्या लोकोऽयं व्यथतेऽधुना॥


तथागतस्य विस्मृत्य मार्गं कुत्सितबुध्दिना।स्वयंविनिर्मिते जाले स्वयमेव पपात सः(चीनः


जनास्तु कोविदाद्भीताः यात्रास्तत्त्यजुरात्मनः। 

गृहादपि बहिर्नैव गच्छन्ति परया भिया॥


केचित्स्वपन्ति गेहेषु क्रीडन्त्यन्ये गृहांगणे। 

सर्वकारेण साक्षात्तु विरामाः खलु घोषिताः॥


विश्वविद्यालयास्सर्वे कार्याकार्यविमोहिताः। 

त्यक्त्वैवाध्यापनं कार्यं कोविज्ज्वरप्रपीडिताः


विमानसंस्थाः काश्चित्तु निश्शुल्कपरिवर्तनं।

भविष्यतीति नियमैरुक्त्वा नैवाचरन्खलु॥


सतां हि भारतीयानां स्वस्थजीवनयापिनां 

कथंचिन्ताकुतो भ्रान्तिःकोविदेन दुरात्मना


जैवायुधानि निर्मीय विश्वोपद्रवकारिणां। 

दुश्चिन्तायाःफलमिदंकिमामिषविषागतम्?



हरिद्रां लशुनं दुग्धं मध्वादीनां च सेवनात्। 

देहेषु प्रबला शक्तिर्जायते सुखजीविनाम्॥


तस्माद्भ्रान्तिं विहायात्र भारते सुखदे शुभे। 

गृहेषु पुण्यपूतेषु जीवन्तु शरदां शतम्॥

🌹


(आशुकृता विमानयानेप्रोचौडूरि उपेन्द्ररावेन)


No comments:

Post a Comment