daily practice 2hour and sanskrit talk in 10days
*विन्दुनाम् अभ्यासः*
(प्रथम-अभ्यासः)
१) *मम नाम* सुनीलः
(My name is sunil)
* *भवतः नाम* किम् ? पु.लिंगः
(what is your name ) male
* *भवत्याः नाम* किम् ? स्त्रीलिंगः
( what is your name) female
पुलिंग-अभ्यासः
* मम नाम सरोजः । - My name is saroj
भवतः नाम किम् ? - what is your name ?
* मम नाम दिलीपः । My name is dilip .
भवतः नाम किम् ? what is your name .
स्त्रीलिंग-अभ्यासः
* मम नाम सीता । My name is Sita
भवत्याः नाम किम् ? what is your name .
*मम नाम प्रियंका । My name is Priyanka .
भवत्याः नाम किम् ? What is your name ?
पु.लिंगः-स्त्री.लिंग-अभ्यासः
* मम नाम राकेशः । My name is Rakesh .
भवत्याः नाम किम् ? What is your name ?
मम नाम सोनालि । My name is Sonali.
* मम नाम गायत्री । My name is gayatri .
भवतः नाम किम् ? What is your name ?
मम नाम सागरः । My name is Sager .
२) सः बालकः He is a boy .
सः गायकः He is a singer.
सः पाचकः He is a cooker.
(सः- दुर मे ) पुलिंग
(लेखकः- Writer , नायकः - Actor , आरक्षकः - police, चौरः- thief , धावकः - Runner , चित्रकरः- paniter )
*) सा बालिका She is a Girl .
सा गायिक She is a singer .
सा पाचिका she is a cooker .
(सा - दुर मे) स्त्रीलिंग
(धाविका - Runner , नायिक - actor , लेखिका - Writer , रोटिक - Roti )
*) तत् फलम् That is a Fruit.
तत् व्यजनम् That is a Fan
तत् दूरदर्शनम् That is a Tale vision
(तत्-दुर मे ) न.लिंग
(ओदनम् - Rice , लवणम् - salr , पुस्तकम्- Book, दुग्धम् - Milk , तक्रम् - Butter milk , तैलम्- oil)
३) एषः गायकः He is a Singer
एषः पाचकः He is a cooker
एषः नायकः He is a actor
(एषः- पास मे) पुलिंग
*) एषा गायिका She is a singer
एषा नायिका She is a Actor
एषा राष्ट्रसेविका
(एषा-पास मे ) स्त्रीलिंग
*) एतत् उद्यानम् This a Garden
एतत् आम्रम् This is a Mango
एतत् पुष्पम् This is a Flower
(एतत् -पास मे) न.लिंग
समाप्तम्
निर्देशानुसारं पठतु
sunil kumar panigrahi
7787977820
No comments:
Post a Comment