Tuesday, January 28, 2020

Sanskrit & its beauty

Sanskrit is even more beautiful.See the Pangram in the alphabetical order
कः खगौघाङचिच्छौजा झाञ्ज्ञोऽटौठीडडण्ढणः। तथोदधीन् पफर्बाभीर्मयोऽरिल्वाशिषां सहः।
See the palindromes
वारणागगभीरा सा साराभीगगणारवा ।
कारितारिवधा सेना नासेधा वारितारिका ॥

सकारनानारकास-
कायसाददसायका ।
रसाहवा वाहसार-
नादवाददवादना ॥ each line, first letters of each line downwards and upwards, 2nd letters, 3rd letters. fourth letters read downwards and upwards.last letters downwards and upwards, 2nd letters from the last downwards and upwards and so on.
only the letter dha has been used
दाददो दुद्ददुद्दादी दाददो दूददीददोः ।
दुद्दादं दददे दुद्दे दादाददददोऽददः ॥

first line only one letter, secondline , third 
जजौजोजाजिजिज्जाजी
तं ततोऽतितताततुत् ।
भाभोऽभीभाभिभूभाभू-
रारारिररिरीररः ॥

सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो
लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे-
रेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ Ra is the middle of all lines and this forms the chakravrittha.. The lines canes made into the spokes of a wheel.It gives who wrote this kavyam, what the name of the kavyam is.

No comments:

Post a Comment