Wednesday, January 29, 2020

Republic day - Sanskrit poem

गणतन्त्रचिन्ता
***********
(१)
हे साधारणतन्त्रवासर ! कथं क्षीणायसेऽनुक्षणं ?
दुष्टा नेतृजनाः कुकर्मनिपुणा निघ्नन्ति हृन्मे सदा।
दोषं किं कृतवान् ? मदीयजनता मोहेन मूर्खायते
नोन्नत्यै यतते मतं न ददते गृह्णाति हिंसां घृणाम्।।
(२)
नेतारो विविधा विभान्ति सततं देशस्य रक्षाकृते
स्वल्पास्तेषु तु साधुभावभरिता अन्ये खलास्तस्कराः।
केचित् सन्ति विशृंखलां कुटिलतां कृत्वा निहन्तुं जनान्
केचिच्च क्षमताप्रिया निजकृते वित्तं हरन्ते मुदा।।
(३)
दृष्ट्वैतन् मम मानसे प्रतिपलं दुःखं वरीवृद्ध्यते
किं कृत्वा जनतां प्रबोध्य सुपथं नेष्यामि को मां वद।
श्रुत्वैतज्जनता सरागहृदया ब्रूते न दोषो मम
दत्त्वा मद्यधने वदन्ति हि यथा तेऽहं प्रकुर्वे तथा।।
(४)
अद्य त्वद्दिवसे करोमि शपथं नत्वा त्रिरङ्गध्वजां
नेतृ्णां कुकथां कदापि हृदयं नेष्यामि नाशाय न।
देशस्योन्नतये विहाय खलतां संमिल्य लोकैः सदा
शान्तिप्रीतिविकाशसाधनरता गास्यमि देशस्तुतिम्।।
(व्रजकिशोरः)
  

No comments:

Post a Comment