*ॐ सुरभारत्यै नमः॥ जयश्रीहरि ॥*
*पठ्_धातुः*
*लृङ्लकारः_अभ्यासः*
*(हेतुहेतुमद् भविष्यत्)*
१-भवान् अपठिष्यत् तर्हि
एव आवाम् अपठिष्याव ।
=आप पढ़ेंगे तो ही हम दोनों पढ़ेंगे ।
२-युवाम् अपठिष्यतम् तर्हि
इमे अपठिष्यताम् ।
= तुम दोनों पढ़ोगे तो ये दोनों भी पढ़ेंगी ।
३-त्वम् अपठिष्यः तर्हि
ते अपि अपठिष्यन् ।
= तुम पढ़ोगे तो वे भी पढ़ेंगे ।
४-यूयम् अपठिष्यत तर्हि
अहम् अपठिष्यम् ।
= तुम सब पढ़ोगे तो मैं पढ़ूँगा ।
५-वयम् अपठिष्याम तर्हि
ज्ञानवन्तः अभविष्याम ।
= हम सब पढ़ेंगे तो ज्ञानवान् होंगे ।
*जयतु संस्कृतम्॥जयतु भारतम्॥*
No comments:
Post a Comment