Thursday, September 26, 2019

Path dhatu - lang lakar -simple sentences in Sanskrit

*ॐ सुरभारत्यै नमः॥ जयश्रीहरि ॥*

        *पठ्_धातुः*
   *लृङ्लकारः_अभ्यासः*
     *(हेतुहेतुमद् भविष्यत्)*

१-भवान् अपठिष्यत् तर्हि 
    एव आवाम् अपठिष्याव ।
  =आप पढ़ेंगे तो ही हम दोनों पढ़ेंगे ।

२-युवाम् अपठिष्यतम् तर्हि
   इमे अपठिष्यताम् ।
  = तुम दोनों पढ़ोगे तो ये दोनों भी पढ़ेंगी ।

३-त्वम् अपठिष्यः तर्हि
    ते अपि अपठिष्यन् ।
  = तुम पढ़ोगे तो वे भी पढ़ेंगे ।

४-यूयम् अपठिष्यत तर्हि
   अहम् अपठिष्यम् ।
  = तुम सब पढ़ोगे तो मैं पढ़ूँगा ।

५-वयम् अपठिष्याम तर्हि
   ज्ञानवन्तः अभविष्याम ।
  = हम सब पढ़ेंगे तो ज्ञानवान् होंगे ।

*जयतु संस्कृतम्॥जयतु भारतम्॥*

No comments:

Post a Comment