Monday, August 26, 2019

Sanskrit easy part4

#संस्कृतशिक्षणम्_भाग-४

#अहम् (मैं), #सः (वह-पुल्लिंग), #सा (वह-स्त्रीलिंग), #तत् (वह-नपुंसकलिंग), #अस्मि ,#अस्ति

(१). अहं शिक्षकः अस्मि।
सः छात्रः अस्ति।
सा छात्रा अस्ति।
तत् पुस्तकम् अस्ति।

(२). अहं चिकित्सकः अस्मि।
 सः ज्वरपीडितः अस्ति।
सा स्वस्था अस्ति।
तत् यानम् अस्ति।

(३). अहं अभियन्ता अस्मि।
सः वैद्यः अस्ति।
सा अधिवक्ता अस्ति।
तत् लोकयानम् अस्ति।

(४). अहं शान्तः अस्मि।
सः क्रोधितः अस्ति।
सा पिपासिता अस्ति।
तत् वस्त्रम् अस्ति।

(५). अहं देशभक्तः अस्मि।
सः सैनिकः अस्ति।
सा नायिका अस्ति।
तत् फेनकम् अस्ति।

(६). अहं गुरुः अस्मि।
सः शिष्यः अस्ति।
सा छात्रा अस्ति।
तत् उपनेत्रम् अस्ति।

(७). अहं कार्तिकेयः अस्मि।
सः गणेशः अस्ति।
सा माता पार्वती अस्ति।
तत् भवनम् अस्ति।

(८). अहं भगतसिंहः अस्मि।
सः चन्द्रशेखरः आजादः अस्ति।
सा रानी लक्ष्मीबाई अस्ति।
तत् आम्रफलम् अस्ति।

(९). अहं चतुरः अस्मि।
सः मन्दबुद्धिः अस्ति।
सा उत्तमा अस्ति।
तत् मन्दिरम् अस्ति।

(१०). अहं सज्जनः अस्मि।
सः दुष्टः अस्ति।
सा लेखनी अस्ति।
तत् सङ्गणकम् अस्ति।
.
.
.
.
 इसी प्रकार के वाक्य आप सभी अहं, सः, सा तथा तत् जोड़कर बनाएं...।।।

                💐💐#गोपालकृष्णमिश्रः💐💐
       #प्रान्तप्रचारप्रमुखः #काशीप्रान्तः, #संस्कृतभारती
         
शेयर करें अच्छा लगे तो....(कॉपी & पेस्ट भी कर सकते हैं)

No comments:

Post a Comment