Tuesday, August 13, 2019

Baahuda - Sanskrit poem

बाहुडा
******
स श्रीमन्दिरमुत्तमं निजगृहं त्यक्त्वा स्वपत्नीं सुरान्
भग्नीभ्रातृयुतो रथेन गतवान् यात्राकृते सादरम्।
लक्ष्मीकोपकथां निशम्य चतुरो नीलाद्रिनाथोधुना
प्रत्यागच्छति मन्दिरं नवदिने सा 'बाहुडा' कथ्यते।।
               (व्रजकिशोरत्रिपाठी)
 बाहुडात्रयम्
**********
(१)
स श्रीमन्दिरमुत्तमं निजगृहं त्यक्त्वा स्वपत्नीं सुरान्
भग्नीभ्रातृयुतो रथेन गतवान् यात्राकृते सादरम्।
लक्ष्मीकोपकथां निशम्य चतुरो नीलाद्रिनाथोधुना
प्रत्यागच्छति मन्दिरं नवदिने सा 'बाहुडा' कथ्यते।।
(२)
तद्वन्नो सरसो न वा हसमुखो नो वाग्रहो दृश्यते
लक्ष्मीकोपमनो विभाव्य नितरां प्रेमी स दुःखायते।
किन्तु स्यन्दनसुन्दरो जनगणे दातुं प्रभूतं सुखं 
भक्तैर्याति निजालयं स्मितहसन् नीलाद्रिनाथोवतु।।
(३)
यात्रा नो रुचिरा न वा सुखमयी नो यत्र भार्यास्थिति
र्नाह्लादो न च पूर्णता न कुशलं नो तत्र पुण्यं फलम्।
नित्याशान्तिगणं प्रयाति सकलो देवो नरो वा ध्रुवं
प्रत्यागच्छति तद् वदन् निजगृहं नीलाद्रिनाथोवतु।।
             (व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment