Tuesday, July 9, 2019

3rd day in spoken Sanskrit

daily practice 2hour and sanskrit talk in 10days 
          *तृतीयदिवसः*

१) द्वितीया विभक्ति -
  *चषकः-चषकम् / माला—मालाम् / फलम्-फलम्*

# छात्रः *संस्कृतं* पठति । शिक्षकः *बिद्यालयं* गच्छति । 
बालिका *मालां* धारयति । सः *घटीं* पश्यति 

२) *पुरतः/पृष्ठतः/वामतः/दक्षिणतः/उपरि/अधः*

*पुरतः*--बालकस्य पुरतः कृष्णफलकम् अस्ति 
*पृष्ठतः*--बालकस्य पृष्ठतः आसन्दः अस्ति 
   *वामतः*  --बालकस्य वामतः वालिका अस्ति 
*दक्षिणतः*--बालकस्य दक्षिणतः देवः अस्ति 
   *उपरि* --बालकस्य उपरि छत्रम् अस्ति 
*अधः* --बालकस्य अधः भुमिः अस्ति 

३) *इतः/ततः/कुतः* 
 अहम् *इतः तत्र* गच्छामि । , 
भवान् कुतः आगच्छति ? 

४) *पञ्चमी विभक्ति* 
# हस्तः—हस्ततः / स्थालिका-स्थालिकातः / जलकूपी—जलकूपीतः 
*हस्ततः* लेखनी पतति  / *स्थालिकातः* ओदनं पतति /  *जलकूपीतः* जलं पतति 

५)   *कथम्/सम्यक्*
# गीतम् कथम् आसीत् ?  गीतम् सम्यक् आसीत्
 
६)   *शीघ्रम्/मन्दम्/उच्चैः/शनैः* 
 शीघ्रम्--अश्वः शीघ्रं धावति
मन्दम्--हस्तीः मन्दं चलति 
उचैः--बालकः उचैः गायति
शनैः-बिलिका शनैः खादति 

७)   *चतुर्थी विभक्ति* 
पठनम्—पठनार्थम् / जलकूपी—जलकूप्यार्थम् /भोजनम्—भोजनार्थम् 
 बालकः पठनार्थं विद्यालयं गच्छति / छात्रः भोजनार्थं भोजनालयं गच्छति / जलकूप्यार्थं सः आपणं गच्छति । 

८)   *सप्तककारः --  किम्/कुत्र/कति/कदा/कुतः/कथम्/किमर्थम्* 
 किम्--भवतः नाम किम् ? 
कुत्र--भवान् कुत्र तिष्ठति ? 
कति--अत्र कति छात्राः सन्ति ?
कदा--भवान् कदा बिद्यालयं गच्छति ? 
कुतः--भवान् कुतः अत्र आगच्छति ? 
कथम्--गीतम् कथम् आसीत् ? 
किमर्थम्--भवान् किमर्थं संस्कृतं पठति ? 

९)   *भुतकाल* 
गच्छति—गतवान् / लिखति—लिखितवान् /  पठति—पठितवान्    (पु.लिंग) 

 वालकः गच्छति --वालकः गतवान् , छात्रः लिखति--छात्रः लिखितवान् , सः पठति--सः पठितवान् 

 गच्छति—गतवती / लिखति—लिखितवती / पठति—पठितवती             (स्त्री.लिंग) 
वालिका गच्छति--वालिका गतवती /  सा लिखति--सा लिखितवती / सीता पठति--सीता पठितवती 

१०) *अपि/अहं न जानामि* 

 # अपि-- अहं पठामि , मम मित्रम् अपि पठति 
#  अहं न जानामि--सः कथं  संस्कृतं पठति अहं न जानामि 

११)   *संख्या १•••••••१००*

१२) समयः--०५•२०-विशांधिक पञ्चवादनम् / ०५•२५-पञ्चविशांधिक पञ्चवादनम् / ०५•४०-विशंति न्युन षड्वादनम् /०५•३५--पञ्च विशंति न्युन षड्वादनम् 
                 
                    समाप्तम् 
  निर्देशानुसारम् अभ्यासं करोतु 


                समाप्तम् 
         निर्देशानुसारं पठतु 
 sunil kumar panigrahi 
7787977820

No comments:

Post a Comment