Friday, July 5, 2019

2nd day in spoken sanskrit camp

daily practice 2hour and sanskrit talk in 10days 
      
        *द्वितीय-दिवसः*

१) लिंगभेदज्ञापनम् 
# सः *सुधाखण्डः* / सः *चषकः*/ सः *चमषः*                (पुलिंग) 
# सा *कुञ्चिका* / सा *ध्वनिमुद्रिका* / सा *जलकूपी*।                      (स्त्रीलिंग) 
# तत् *फलम्* /  तत् *पुष्पम्* / तत् *व्यजनम्*                           (न.लिंग) 

२) वहुवचन 
# बालकः— *बालकाः* / लेखकः— *लेखकाः*/  सैनिकः— *सैनिकाः* 
# बालिका— *बालिकाः* /लेखिका— *लेखिकाः* / नायिका— *नायिकाः* 
#  पुष्पम्— *पुष्पाणि* / फलम्— *फलानि* / मित्रम्— *मित्राणि* 

३) *ते के ?/ ताः काः ?/ तानि कानि* ? 
#  ते बालकाः/शिक्षकाः/नायकाः।                  ( *सः-ते*) 

# ताः बालिकाः/छात्राः/नायिकाः।                    ( *सा-ताः*) 
# तानि फलानि/पुष्पाणि/मित्राणि।                         ( *तत्-तानि*) 

४) एते के ?/ एताः काः ?/एतानि  कानि ? 
# एते शिक्षकाः/चषकाः/चमषाः।                             ( *एषः-एते*) 

# एताः लेखन्यः/शाटिकाः/शिटिकाः।                       *(एषा-एताः)* 

# एतानि परिचयपत्राणि/दन्तफेनकानि/स्नानफेनकानि।              *(एतत्-एतानि)* 

५) भवन्तः/भवत्यः/वयम् 
# भवन्तः बालकाः/शिक्षकाः/राष्टसेवकाः।                *(भवान्-भवन्तः)* 

# भवत्यः नायिकाः/गायिकाः/पाचिकाः।                          *(भवती-भवत्यः)*

# वयं राष्टसेवकाः/नायकाः/लेखकाः।                            *(अहम्-वयम्)*

६) *सन्ति/कति* ? (अत्र दश मृगाः सन्ति ।  अत्र कति मृगाः सन्ति ?) / (अत्र दश शिक्षकाः सन्ति । अत्र कति शिक्षकाः सन्ति ?) 

७) सप्तमी विभक्ति । 
#  हस्तः— *हस्ते*/ बिद्यालयः— *बिद्यालये*         (हस्ते कलमः अस्ति) 

# पेटिका— *पेटिकायाम्*/ खातिका— *खातिकायाम्*     (पेटिकायां धनम् अस्ति ।) 

८) वासराणां नामानि – *सोमवासरः,मंगलवासरः,वुधवासरः,गुरूवासरः,शुक्रवासरः,शनिवासरः,रविवासरः*

९) *अद्य/श्वः/परश्वः/प्रपरश्वः* 
 # अद्य--अद्य सोमवासरः ,  श्वः--श्वः मंगलवासरः ,  परश्वः-परश्वः वुधवासरः , प्रपरश्वः--प्रपरश्वः गुरूवासरः 

१०) *अद्य/ह्यः/परह्यः/प्रपरह्यः* 
# अद्य--अद्य सोमवासरः,  ह्यः--ह्यः रविवासरः , परह्यः--परह्यः शनिवासरः , प्रपरह्यः--प्रपरह्यः शुक्रवासरः 

११) *गच्छन्ति/गच्छन्तु/गच्छामः* 
# बालकाः गच्छन्ति/धावन्ति/ खादन्ति 

#  भवन्तः पिवन्तु/लिखन्तु/आगच्छन्तु

# वयं क्रिडामः/पश्यामः/कुर्मः 

१२) शिष्टाचारः-- *नमस्ते/सुप्रभातम्/शुभरात्री/सुसायम्/सुमध्यानम्/क्षम्यताम्/चिन्तामास्तु* 

१३) प्रातः विधि--मुखप्रक्षालनम्/दन्तधावनम्/शौचम्/स्नानम्/देवपुजनम्/भोजनम् 

१४) संख्याः--१•••••••५० 

१५) समयः-- ०५•०५-पञ्चाधिक पञ्चवादनम् , ०५•१०-दशाधिक पञ्चवादनम् , ०५•५५-पञ्चोन षड् वादनम् , ०५•५०-दशोन षड् वादनम् 

                समाप्तम् 
         निर्देशानुसारं पठतु 

sunil kumar panigrahi 
7787977820

No comments:

Post a Comment