daily practice 2hour and sanskrit talk in 10days
*विन्दुनाम् अभ्यासः*
(प्रथम-अभ्यासः)
१) *मम नाम* सुनीलः
(My name is sunil)
* *भवतः नाम* किम् ? पु.लिंगः
(what is your name ) male
* *भवत्याः नाम* किम् ? स्त्रीलिंगः
( what is your name) female
पुलिंग-अभ्यासः
* मम नाम सरोजः । - My name is saroj
भवतः नाम किम् ? - what is your name ?
* मम नाम दिलीपः । My name is dilip .
भवतः नाम किम् ? what is your name .
स्त्रीलिंग-अभ्यासः
* मम नाम सीता । My name is Sita
भवत्याः नाम किम् ? what is your name .
*मम नाम प्रियंका । My name is Priyanka .
भवत्याः नाम किम् ? What is your name ?
पु.लिंगः-स्त्री.लिंग-अभ्यासः
* मम नाम राकेशः । My name is Rakesh .
भवत्याः नाम किम् ? What is your name ?
मम नाम सोनालि । My name is Sonali.
* मम नाम गायत्री । My name is gayatri .
भवतः नाम किम् ? What is your name ?
मम नाम सागरः । My name is Sager .
२) सः बालकः He is a boy .
सः गायकः He is a singer.
सः पाचकः He is a cooker.
(सः- दुर मे ) पुलिंग
(लेखकः- Writer , नायकः - Actor , आरक्षकः - police, चौरः- thief , धावकः - Runner , चित्रकरः- paniter )
*) सा बालिका She is a Girl .
सा गायिक She is a singer .
सा पाचिका she is a cooker .
(सा - दुर मे) स्त्रीलिंग
(धाविका - Runner , नायिक - actor , लेखिका - Writer , रोटिक - Roti )
*) तत् फलम् That is a Fruit.
तत् व्यजनम् That is a Fan
तत् दूरदर्शनम् That is a Tale vision
(तत्-दुर मे ) न.लिंग
(ओदनम् - Rice , लवणम् - salr , पुस्तकम्- Book, दुग्धम् - Milk , तक्रम् - Butter milk , तैलम्- oil)
३) एषः गायकः He is a Singer
एषः पाचकः He is a cooker
एषः नायकः He is a actor
(एषः- पास मे) पुलिंग
*) एषा गायिका She is a singer
एषा नायिका She is a Actor
एषा राष्ट्रसेविका
(एषा-पास मे ) स्त्रीलिंग
*) एतत् उद्यानम् This a Garden
एतत् आम्रम् This is a Mango
एतत् पुष्पम् This is a Flower
(एतत् -पास मे) न.लिंग
समाप्तम्
निर्देशानुसारं पठतु
sunil kumar panigrahi
7787977820
daily practice 2hour and sanskrit talk in 10days
*प्रथम दिवसः*
१) *मम नाम* सुनीलः ।
*भवतः/भवत्याः नाम* किम् ?
(परिचय-introduce ) भवतः- पु लिंगः Male / भवत्याः-स्त्री लिंगः female
२) *सः* बालकः/ *सा* बालिका/तत् फलम्
(सः-पुलिंगः Male/ सा-स्त्रीलिंगः female/तत्- न लिंगः Third gender)
३) *एषः* शिक्षकः/ *एषा* शिक्षिका/एतत् फलम्।
(एषः-पुलिंग Male / एषा-स्त्रीलिंग Female /एतत्-न.लिंग Third gender)
४) एषः नायकः *वा* ? *आम्* ,एषः नायकः । *न* , एषः शिक्षकः।
(आम्-हाँ Yes /न-नहिं No)
५) *अस्ति* / *नास्ति*-- आरक्षकः अस्ति । आरक्षिका नास्ति।
(अस्ति-हे yes / नास्ति-नहिं हे No)
६) अत्र--रामः *अत्र* अस्ति । (अत्र-यहाॅ here)
तत्र--गायकः *तत्र* अस्ति । (तत्र-वहाॅ Thare)
कुत्र- लेखकः *कुत्र* अस्ति ? (कुत्र-कहाॅ where)
अन्यत्र--पाचकः *अन्यत्र* अस्ति । (अन्यत्र- दूसरे जगह second place)
सर्वत्र--वायुः *सर्वत्र* अस्ति । (सर्वत्र-हर जगह every where)
एकत्र--बालकगणः *एकत्र* अस्ति । (एकत्र- हर जगह one place)
७) षष्ठी विभक्ति—
*बालकस्य* नाम रामः (The child's name is Ram)
*दशरथस्य* पुत्रः रामचन्द्रः (Dasaratha's son Ram)
(बालकः-बालकस्य,छात्रः-छात्रस्य,शिक्षकः-शिक्षकस्य)
*सीतायाः* पतिः रामचन्द्रः (Sita's husband is Ram)
*सरस्वत्याः* पतिः बह्मदेवः। saraswati's husband is Bramadev)
(सीता-सीतायाः,रमा-रमायाः,मापिका-मापिकयाः)
८) बालकः *गच्छति* / छात्रः *आगच्छति* / रामः *पठति* ( Boy Is going / coming / reading )
भवान् *गच्छतु* / भवान् *खादतु* / भवती *लिखतु* / भवती *पठतु* (you go , eat , write, read)
(भवान्-पु.लिंगः you , भवती-स्त्री लिंगः you)
अहं *गच्छामि* / अहं *पठामि* (I am going, am reading) (अहम्-मे I am)
९) संख्या-- १,२,३,४,५,६,७,८,९,१०,११,१२,१३,१४,१५,१६,१७,१८,१९,२०
१०) समयः-- ५•००- पञ्च वादनम्। / ५•१५- सपाद पञ्च-वादनम् / ५•३०-सार्धः पञ्च-वादनम् / ५•४५- पादनो षड्-वादनम्
समाप्तम्
नियमानुसारम् अभ्यासं करोतु
sunil kumar panigrahi
7787977820
No comments:
Post a Comment