Tuesday, July 2, 2019

1st day in spoken Sanskrit camp

daily practice 2hour and sanskrit talk in 10days 
       *विन्दुनाम् अभ्यासः*
       (प्रथम-अभ्यासः) 

१) *मम नाम* सुनीलः
 (My name is sunil)
* *भवतः नाम* किम् ? पु.लिंगः 
(what is your name ) male
* *भवत्याः नाम* किम् ? स्त्रीलिंगः
( what is your name) female 

पुलिंग-अभ्यासः
* मम नाम सरोजः ।  - My name is saroj
भवतः नाम किम् ? - what is your name ?
* मम नाम दिलीपः । My name is dilip .
भवतः नाम किम् ? what is your name .

स्त्रीलिंग-अभ्यासः
* मम नाम सीता । My name is Sita
भवत्याः नाम किम् ? what is your name .
*मम नाम प्रियंका । My name is Priyanka .
भवत्याः नाम किम् ? What is your name ?

पु.लिंगः-स्त्री.लिंग-अभ्यासः
* मम नाम राकेशः । My name is Rakesh .
   भवत्याः नाम किम् ? What is your name ?
   मम नाम सोनालि । My name is Sonali.
* मम नाम गायत्री । My name is gayatri .
  भवतः नाम किम् ? What is your name ?
  मम नाम सागरः । My name is Sager .

२) सः बालकः He is a boy .
    सः गायकः He is a singer.
    सः पाचकः He is a cooker. 
             (सः- दुर मे ) पुलिंग 
(लेखकः- Writer , नायकः - Actor , आरक्षकः - police,  चौरः- thief , धावकः - Runner , चित्रकरः- paniter )

*) सा बालिका She is a Girl .
    सा गायिक  She is a singer .
    सा पाचिका she is a cooker .
             (सा - दुर मे) स्त्रीलिंग 
(धाविका - Runner , नायिक - actor , लेखिका - Writer , रोटिक - Roti )

*) तत् फलम्  That is a Fruit. 
    तत् व्यजनम् That is a Fan
    तत् दूरदर्शनम् That is a Tale vision 
              (तत्-दुर मे ) न.लिंग 
(ओदनम् - Rice , लवणम् - salr , पुस्तकम्- Book, दुग्धम् - Milk , तक्रम् - Butter milk , तैलम्- oil)

३) एषः गायकः He is a Singer
    एषः पाचकः He is a cooker 
    एषः नायकः He is a actor
           (एषः- पास मे) पुलिंग 

  *) एषा गायिका She is a singer
      एषा नायिका She is a Actor
      एषा राष्ट्रसेविका 
            (एषा-पास मे ) स्त्रीलिंग 

*)  एतत् उद्यानम् This a Garden 
     एतत् आम्रम् This is a Mango
     एतत् पुष्पम्   This is a Flower
            (एतत् -पास मे) न.लिंग 

                समाप्तम् 
         निर्देशानुसारं पठतु 
 sunil kumar panigrahi 
7787977820

daily practice 2hour and sanskrit talk in 10days 
         *प्रथम दिवसः*

१) *मम नाम* सुनीलः । 
   *भवतः/भवत्याः नाम* किम् ? 
(परिचय-introduce ) भवतः- पु लिंगः Male / भवत्याः-स्त्री लिंगः female

२)  *सः* बालकः/ *सा* बालिका/तत् फलम्
     (सः-पुलिंगः Male/ सा-स्त्रीलिंगः female/तत्- न लिंगः Third gender) 

३) *एषः* शिक्षकः/ *एषा* शिक्षिका/एतत् फलम्।
   (एषः-पुलिंग Male / एषा-स्त्रीलिंग Female /एतत्-न.लिंग Third gender) 

४) एषः नायकः *वा* ?  *आम्* ,एषः नायकः ।  *न* , एषः शिक्षकः। 
    (आम्-हाँ Yes /न-नहिं No) 

५) *अस्ति* / *नास्ति*-- आरक्षकः अस्ति  । आरक्षिका नास्ति।        
(अस्ति-हे yes / नास्ति-नहिं हे No) 

६) अत्र--रामः *अत्र* अस्ति ।         (अत्र-यहाॅ here)
    तत्र--गायकः *तत्र* अस्ति ।        (तत्र-वहाॅ Thare)
    कुत्र- लेखकः *कुत्र* अस्ति ?     (कुत्र-कहाॅ where)
    अन्यत्र--पाचकः *अन्यत्र* अस्ति । (अन्यत्र- दूसरे जगह second place)
    सर्वत्र--वायुः *सर्वत्र* अस्ति ।  (सर्वत्र-हर जगह every where)
    एकत्र--बालकगणः *एकत्र* अस्ति । (एकत्र- हर जगह one place)

७) षष्ठी विभक्ति— 
*बालकस्य* नाम रामः (The child's name is Ram)
*दशरथस्य* पुत्रः रामचन्द्रः (Dasaratha's son  Ram) 
(बालकः-बालकस्य,छात्रः-छात्रस्य,शिक्षकः-शिक्षकस्य) 
*सीतायाः* पतिः रामचन्द्रः (Sita's husband is Ram)
*सरस्वत्याः* पतिः बह्मदेवः। saraswati's husband is Bramadev) 
(सीता-सीतायाः,रमा-रमायाः,मापिका-मापिकयाः) 

८) बालकः *गच्छति*  / छात्रः *आगच्छति* / रामः *पठति* ( Boy Is going / coming / reading )

 भवान् *गच्छतु* / भवान् *खादतु* /  भवती *लिखतु* / भवती *पठतु*   (you go , eat , write, read)  
 (भवान्-पु.लिंगः you , भवती-स्त्री लिंगः you) 

अहं *गच्छामि* / अहं *पठामि*  (I am going, am reading)                 (अहम्-मे I am) 

९) संख्या-- १,२,३,४,५,६,७,८,९,१०,११,१२,१३,१४,१५,१६,१७,१८,१९,२०

१०) समयः--   ५•००- पञ्च वादनम्। /  ५•१५- सपाद पञ्च-वादनम्  /  ५•३०-सार्धः पञ्च-वादनम् /   ५•४५- पादनो षड्-वादनम् 
                                                           समाप्तम् 
        नियमानुसारम् अभ्यासं करोतु

sunil kumar panigrahi 
7787977820

No comments:

Post a Comment