Monday, June 3, 2019

simple sentences in sanskrit

Courtesy:Sri.Trilokinath Mishra

ॐ जगदम्बायै नमः ॥ वन्देमातरम् ॥🙏🌷🌹

शनैः-शनैः एकम् एकं शब्दं पठतु !!
प्रत्येकं वाक्ये कियत् बलम् अस्ति !!
      धीरे-धीरे एक एक शब्द पढियेगा,
      हर एक वाक्य में कितना दम है ।

अश्रूणि प्रदर्शयन्ति पीडा कीदृशी अस्ति ?
  रुष्टता वदति सुहृत् कीदृशः अस्ति ?
         "आंसू" जता देते है, "दर्द" कैसा है?
   "बेरूखी" बता देती है, "हमदर्द" कैसा है?

अहङ्कारः ब्रवीति धनं कियत् अस्ति ?
संस्कारः वदति कुटुम्बः कथम् अस्ति ?
      "घमण्ड" बता देता है, "पैसा" कितना है?
      "संस्कार" बता देते है, "परिवार" कैसा है?

वाणी वदति मानवः कीदृशः अस्ति ?
विवादः वदति ज्ञानं कीदृशम् अस्ति ?
      "बोली" बता देती है, "इंसान" कैसा है?
      "बहस" बता देती है, "ज्ञान" कैसा है?

आघातः वदति ध्यानं कीदृशम् अस्ति ?
नयने निगदतः आकृतिः कीदृशी अस्ति ?
      "ठोकर" बता देती है, "ध्यान" कैसा है?
      "नजरें" बता देती है, "सूरत" कैसी है?

स्पर्शः ब्रूते उद्देशः कीदृशः अस्ति ?
कालः च वदति सम्बन्धः कथमस्ति ?
      "स्पर्श" बता देता है, "नीयत" कैसी है?
    और "वक़्त" बता देता है, "रिश्ता" कैसा है?

जयतु संस्कृतम् ॥ॐ॥ जयतु भारतम् ॥

No comments:

Post a Comment